तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् उत्तम पुरुषः एकवचनम्


 
आकारान्त
दास्यामि (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रिष्यामि (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेष्यामि (जि [भ्वादिः-अनिट्])  मास्यामि (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिष्यामि (श्रि [भ्वादिः-सेट्])  श्वयिष्यामि (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेष्यामि (क्री [क्र्यादिः-अनिट्])  मास्यामि (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लास्यामि / लेष्यामि (ली-क्र्यादिः-ली-श्लेषणे [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णुविष्यामि / ऊर्णविष्यामि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  गुष्यामि (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  दोष्यामि (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नविष्यामि (नु [अदादिः-सेट्])  होष्यामि (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
धुविष्यामि (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])  नुविष्यामि (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  वक्ष्यामि (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
करिष्यामि (कृ [तनादिः-अनिट्])  वरीष्यामि / वरिष्यामि (वृ [स्वादिः-सेट्])  वारयिष्यामि / वरीष्यामि / वरिष्यामि (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])  स्वरिष्यामि (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीष्यामि / तरिष्यामि (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
धास्यामि (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गास्यामि (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
शास्यामि (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
क्लेदिष्यामि / क्लेत्स्यामि (क्लिद् [दिवादिः-वेट्])  क्लेशिष्यामि / क्लेक्ष्यामि (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  डिपिष्यामि (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  लेक्ष्यामि (लिह् [अदादिः-अनिट्])  लेप्स्यामि (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्ष्यामि (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  वेदिष्यामि / वेत्स्यामि (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  सेधिष्यामि / सेत्स्यामि (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
कुटिष्यामि (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  कोषिष्यामि (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  गोपायिष्यामि / गोपिष्यामि / गोप्स्यामि (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  गूहिष्यामि / घोक्ष्यामि (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरयिष्यामि (चुर् [चुरादिः-सेट्])  धोक्ष्यामि (दुह् [अदादिः-अनिट्])  द्रोहिष्यामि / ध्रोक्ष्यामि (द्रुह् [दिवादिः-वेट्])  पोषिष्यामि (पुष्-भ्वादिः-पुषँ-पुष्टौ [भ्वादिः-सेट्])  मोषिष्यामि (मुष् [क्र्यादिः-सेट्])  लोभिष्यामि (लुभ् [दिवादिः-सेट्])  शोक्ष्यामि (शुष् [दिवादिः-अनिट्]) 
 
ऋदुपधा
क्रक्ष्यामि / कर्क्ष्यामि (कृष् [भ्वादिः-अनिट्])  कृडिष्यामि (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  कर्तिष्यामि / कर्त्स्यामि (कृत्-तुदादिः-कृतीँ-छेदने [तुदादिः-सेट्])  तर्पिष्यामि / त्रप्स्यामि / तर्प्स्यामि (तृप् [दिवादिः-वेट्])  तर्हिष्यामि / तर्क्ष्यामि (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  द्रक्ष्यामि (दृश् [भ्वादिः-अनिट्])  मार्जिष्यामि / मार्क्ष्यामि (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रक्ष्यामि / मर्क्ष्यामि (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  स्रप्स्यामि / सर्प्स्यामि (सृप् [भ्वादिः-अनिट्])  स्रक्ष्यामि (सृज् [तुदादिः-अनिट्])  स्प्रक्ष्यामि / स्पर्क्ष्यामि (स्पृश् [तुदादिः-अनिट्])  हर्षिष्यामि (हृष् [दिवादिः-सेट्]) 
 
ककारान्त
शक्ष्यामि (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चिष्यामि / तङ्क्ष्यामि (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  पक्ष्यामि (पच् [भ्वादिः-अनिट्])  व्रश्चिष्यामि / व्रक्ष्यामि (व्रश्च् [तुदादिः-वेट्])  व्यचिष्यामि (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रक्ष्यामि (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेष्यामि / अजिष्यामि (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जिष्यामि / अङ्क्ष्यामि (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भर्क्ष्यामि / भ्रक्ष्यामि (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  मङ्क्ष्यामि (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यक्ष्यामि (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठिष्यामि (पठ् [भ्वादिः-सेट्]) 
 
धकारान्त
भन्त्स्यामि (बन्ध् [क्र्यादिः-अनिट्])  रधिष्यामि / रत्स्यामि (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्])  व्यत्स्यामि (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
हनिष्यामि (हन् [अदादिः-अनिट्]) 
 
मकारान्त
गमिष्यामि (गम् [भ्वादिः-अनिट्])  नंस्यामि (नम् [भ्वादिः-अनिट्]) 
 
शकारान्त
दङ्क्ष्यामि (दंश् [भ्वादिः-अनिट्])  नशिष्यामि / नङ्क्ष्यामि (नश् [दिवादिः-वेट्]) 
 
षकारान्त
त्वक्षिष्यामि / त्वक्ष्यामि (त्वक्ष्-भ्वादिः-त्वक्षूँ-तनूकरणे [भ्वादिः-सेट्])  तक्षिष्यामि / तक्ष्यामि (तक्ष् [भ्वादिः-सेट्]) 
 
सकारान्त
भविष्यामि (अस् [अदादिः-सेट्])  घत्स्यामि (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्]) 
 
हकारान्त
ग्रहीष्यामि (ग्रह् [क्र्यादिः-सेट्])  नत्स्यामि (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  वक्ष्यामि (वह् [भ्वादिः-अनिट्])