तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् मध्यम पुरुषः एकवचनम्


 
अकारान्त
मृगयिष्यसे (मृग-चुरादिः-मृग-अन्वेषणे [चुरादिः-सेट्]) 
 
इकारान्त
मास्यसे (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिष्यसे (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेष्यसे (क्री [क्र्यादिः-अनिट्])  डयिष्यसे (डी [भ्वादिः-सेट्])  दीधिष्यसे (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दास्यसे (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  मास्यसे (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  वेविष्यसे (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयिष्यसे (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविष्यसे / ऊर्णविष्यसे (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्]) 
 
ऊकारान्त
पविष्यसे (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  वक्ष्यसे (ब्रू [अदादिः-सेट्])  सविष्यसे / सोष्यसे (सू [अदादिः-सेट्]) 
 
ऋकारान्त
करिष्यसे (कृ [तनादिः-अनिट्])  वरीष्यसे / वरिष्यसे (वृ [स्वादिः-सेट्])  वारयिष्यसे / वरीष्यसे / वरिष्यसे (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्]) 
 
इदुपधा
मेदिष्यसे (मिद् [भ्वादिः-सेट्])  लेक्ष्यसे (लिह् [अदादिः-अनिट्])  लेप्स्यसे (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्ष्यसे (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिष्यसे (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेदिष्यसे / वेत्स्यसे (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्]) 
 
उदुपधा
गूहिष्यसे / घोक्ष्यसे (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरयिष्यसे (चुर् [चुरादिः-सेट्])  धोक्ष्यसे (दुह् [अदादिः-अनिट्]) 
 
ऋदुपधा
कल्पिष्यसे / कल्प्स्यसे (कृप् [भ्वादिः-वेट्])  वर्तिष्यसे (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
पक्ष्यसे (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्क्ष्यसे / भ्रक्ष्यसे (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यक्ष्यसे (यज् [भ्वादिः-अनिट्]) 
 
दकारान्त
वन्दिष्यसे (वन्द् [भ्वादिः-सेट्])  स्यन्दिष्यसे / स्यन्त्स्यसे (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
नकारान्त
मंस्यसे (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्]) 
 
पकारान्त
त्रपिष्यसे / त्रप्स्यसे (त्रप् [भ्वादिः-सेट्]) 
 
भकारान्त
लप्स्यसे (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
क्षमिष्यसे / क्षंस्यसे (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्]) 
 
शकारान्त
अशिष्यसे / अक्ष्यसे (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्]) 
 
षकारान्त
ख्यास्यसे / क्शास्यसे (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्]) 
 
हकारान्त
ग्रहीष्यसे (ग्रह् [क्र्यादिः-सेट्])  नत्स्यसे (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  वक्ष्यसे (वह् [भ्वादिः-अनिट्])