तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् उत्तम पुरुषः द्विवचनम्


 
अकारान्त
मृगयिष्यावहे (मृग-चुरादिः-मृग-अन्वेषणे [चुरादिः-सेट्]) 
 
इकारान्त
मास्यावहे (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिष्यावहे (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेष्यावहे (क्री [क्र्यादिः-अनिट्])  डयिष्यावहे (डी [भ्वादिः-सेट्])  दीधिष्यावहे (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दास्यावहे (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  मास्यावहे (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  वेविष्यावहे (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयिष्यावहे (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविष्यावहे / ऊर्णविष्यावहे (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्]) 
 
ऊकारान्त
पविष्यावहे (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  वक्ष्यावहे (ब्रू [अदादिः-सेट्])  सविष्यावहे / सोष्यावहे (सू [अदादिः-सेट्]) 
 
ऋकारान्त
करिष्यावहे (कृ [तनादिः-अनिट्])  वरीष्यावहे / वरिष्यावहे (वृ [स्वादिः-सेट्])  वारयिष्यावहे / वरीष्यावहे / वरिष्यावहे (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्]) 
 
इदुपधा
मेदिष्यावहे (मिद् [भ्वादिः-सेट्])  लेक्ष्यावहे (लिह् [अदादिः-अनिट्])  लेप्स्यावहे (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्ष्यावहे (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिष्यावहे (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेदिष्यावहे / वेत्स्यावहे (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्]) 
 
उदुपधा
गूहिष्यावहे / घोक्ष्यावहे (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरयिष्यावहे (चुर् [चुरादिः-सेट्])  धोक्ष्यावहे (दुह् [अदादिः-अनिट्]) 
 
ऋदुपधा
कल्पिष्यावहे / कल्प्स्यावहे (कृप् [भ्वादिः-वेट्])  वर्तिष्यावहे (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
पक्ष्यावहे (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्क्ष्यावहे / भ्रक्ष्यावहे (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यक्ष्यावहे (यज् [भ्वादिः-अनिट्]) 
 
दकारान्त
वन्दिष्यावहे (वन्द् [भ्वादिः-सेट्])  स्यन्दिष्यावहे / स्यन्त्स्यावहे (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
नकारान्त
मंस्यावहे (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्]) 
 
पकारान्त
त्रपिष्यावहे / त्रप्स्यावहे (त्रप् [भ्वादिः-सेट्]) 
 
भकारान्त
लप्स्यावहे (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
क्षमिष्यावहे / क्षंस्यावहे (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्]) 
 
शकारान्त
अशिष्यावहे / अक्ष्यावहे (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्]) 
 
षकारान्त
ख्यास्यावहे / क्शास्यावहे (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्]) 
 
हकारान्त
ग्रहीष्यावहे (ग्रह् [क्र्यादिः-सेट्])  नत्स्यावहे (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  वक्ष्यावहे (वह् [भ्वादिः-अनिट्])