तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् प्रथम पुरुषः द्विवचनम्


 
अकारान्त
अमृगयिष्येताम् (मृग-चुरादिः-मृग-अन्वेषणे [चुरादिः-सेट्]) 
 
इकारान्त
अध्यगीष्येताम् / अध्यैष्येताम् (इ-अदादिः-इङ्-अध्ययने-नित्यमधिपूर्वः [अदादिः-अनिट्])  अमास्येताम् (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  अश्रयिष्येताम् (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
अक्रेष्येताम् (क्री [क्र्यादिः-अनिट्])  अडयिष्येताम् (डी [भ्वादिः-सेट्])  अदीधिष्येताम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  अदास्येताम् (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  अमास्येताम् (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  अवेविष्येताम् (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  अशयिष्येताम् (शी [अदादिः-सेट्]) 
 
उकारान्त
और्णुविष्येताम् / और्णविष्येताम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्]) 
 
ऊकारान्त
अपविष्येताम् (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  अवक्ष्येताम् (ब्रू [अदादिः-सेट्])  असविष्येताम् / असोष्येताम् (सू [अदादिः-सेट्]) 
 
ऋकारान्त
अकरिष्येताम् (कृ [तनादिः-अनिट्])  अवरीष्येताम् / अवरिष्येताम् (वृ [स्वादिः-सेट्])  अवारयिष्येताम् / अवरीष्येताम् / अवरिष्येताम् (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्]) 
 
इदुपधा
अमेदिष्येताम् (मिद् [भ्वादिः-सेट्])  अलेक्ष्येताम् (लिह् [अदादिः-अनिट्])  अलेप्स्येताम् (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  अवेक्ष्येताम् (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  अविजिष्येताम् (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  अवेदिष्येताम् / अवेत्स्येताम् (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्]) 
 
उदुपधा
अगूहिष्येताम् / अघोक्ष्येताम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  अचोरयिष्येताम् (चुर् [चुरादिः-सेट्])  अधोक्ष्येताम् (दुह् [अदादिः-अनिट्]) 
 
ऋदुपधा
अकल्पिष्येताम् / अकल्प्स्येताम् (कृप् [भ्वादिः-वेट्])  अवर्तिष्येताम् (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
अपक्ष्येताम् (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
अभर्क्ष्येताम् / अभ्रक्ष्येताम् (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  अयक्ष्येताम् (यज् [भ्वादिः-अनिट्]) 
 
दकारान्त
अवन्दिष्येताम् (वन्द् [भ्वादिः-सेट्])  अस्यन्दिष्येताम् / अस्यन्त्स्येताम् (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
धकारान्त
ऐधिष्येताम् (एध् [भ्वादिः-सेट्]) 
 
नकारान्त
अमंस्येताम् (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्]) 
 
पकारान्त
अत्रपिष्येताम् / अत्रप्स्येताम् (त्रप् [भ्वादिः-सेट्]) 
 
भकारान्त
अलप्स्येताम् (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
अक्षमिष्येताम् / अक्षंस्येताम् (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्]) 
 
शकारान्त
आशिष्येताम् / आक्ष्येताम् (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्]) 
 
षकारान्त
ऐक्षिष्येताम् (ईक्ष् [भ्वादिः-सेट्])  अख्यास्येताम् / अक्शास्येताम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्]) 
 
हकारान्त
औहिष्येताम् (ऊह् [भ्वादिः-सेट्])  अग्रहीष्येताम् (ग्रह् [क्र्यादिः-सेट्])  अनत्स्येताम् (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  अवक्ष्येताम् (वह् [भ्वादिः-अनिट्])