तिङ् प्रत्ययाः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् मध्यम पुरुषः द्विवचनम्


 
आकारान्त
दातास्थः (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रितास्थः (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेतास्थः (जि [भ्वादिः-अनिट्])  मातास्थः (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयितास्थः (श्रि [भ्वादिः-सेट्])  श्वयितास्थः (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेतास्थः (क्री [क्र्यादिः-अनिट्])  मातास्थः (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णुवितास्थः / ऊर्णवितास्थः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  दोतास्थः (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नवितास्थः (नु [अदादिः-सेट्])  होतास्थः (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
वक्तास्थः (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्तास्थः (कृ [तनादिः-अनिट्])  वरीतास्थः / वरितास्थः (वृ [स्वादिः-सेट्])  स्वरितास्थः / स्वर्तास्थः (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीतास्थः / तरितास्थः (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
धातास्थः (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गातास्थः (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
शातास्थः (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
एषितास्थः / एष्टास्थः (इष् [तुदादिः-सेट्])  क्लेदितास्थः / क्लेत्तास्थः (क्लिद् [दिवादिः-वेट्])  क्लेशितास्थः / क्लेष्टास्थः (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  लेप्तास्थः (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्तास्थः (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  वेदितास्थः / वेत्तास्थः (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  सेधितास्थः / सेद्धास्थः (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
कोषितास्थः (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  गोपायितास्थः / गोपितास्थः / गोप्तास्थः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  लोभितास्थः / लोब्धास्थः (लुभ् [दिवादिः-सेट्]) 
 
ऋदुपधा
क्रष्टास्थः / कर्ष्टास्थः (कृष् [भ्वादिः-अनिट्])  द्रष्टास्थः (दृश् [भ्वादिः-अनिट्])  मार्जितास्थः / मार्ष्टास्थः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रष्टास्थः / मर्ष्टास्थः (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  स्रप्तास्थः / सर्प्तास्थः (सृप् [भ्वादिः-अनिट्])  स्रष्टास्थः (सृज् [तुदादिः-अनिट्])  स्प्रष्टास्थः / स्पर्ष्टास्थः (स्पृश् [तुदादिः-अनिट्]) 
 
ककारान्त
शक्तास्थः (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चितास्थः / तङ्क्तास्थः (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  पक्तास्थः (पच् [भ्वादिः-अनिट्])  व्रश्चितास्थः / व्रष्टास्थः (व्रश्च् [तुदादिः-वेट्])  व्यचितास्थः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रष्टास्थः (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेतास्थः / अजितास्थः (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जितास्थः / अङ्क्तास्थः (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भर्ष्टास्थः / भ्रष्टास्थः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  मङ्क्तास्थः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यष्टास्थः (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठितास्थः (पठ् [भ्वादिः-सेट्]) 
 
दकारान्त
वदितास्थः (वद् [भ्वादिः-सेट्]) 
 
धकारान्त
व्यद्धास्थः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
हन्तास्थः (हन् [अदादिः-अनिट्]) 
 
मकारान्त
गन्तास्थः (गम् [भ्वादिः-अनिट्]) 
 
शकारान्त
दंष्टास्थः (दंश् [भ्वादिः-अनिट्])