तिङ् प्रत्ययाः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् प्रथम पुरुषः बहुवचनम्


 
आकारान्त
दातारः (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रितारः (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेतारः (जि [भ्वादिः-अनिट्])  मातारः (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयितारः (श्रि [भ्वादिः-सेट्])  श्वयितारः (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेतारः (क्री [क्र्यादिः-अनिट्])  मातारः (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णुवितारः / ऊर्णवितारः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  दोतारः (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नवितारः (नु [अदादिः-सेट्])  होतारः (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
वक्तारः (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्तारः (कृ [तनादिः-अनिट्])  वरीतारः / वरितारः (वृ [स्वादिः-सेट्])  स्वरितारः / स्वर्तारः (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीतारः / तरितारः (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
धातारः (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गातारः (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
शातारः (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
एषितारः / एष्टारः (इष् [तुदादिः-सेट्])  क्लेदितारः / क्लेत्तारः (क्लिद् [दिवादिः-वेट्])  क्लेशितारः / क्लेष्टारः (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  लेप्तारः (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्तारः (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  वेदितारः / वेत्तारः (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  सेधितारः / सेद्धारः (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
कोषितारः (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  गोपायितारः / गोपितारः / गोप्तारः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  लोभितारः / लोब्धारः (लुभ् [दिवादिः-सेट्]) 
 
ऋदुपधा
क्रष्टारः / कर्ष्टारः (कृष् [भ्वादिः-अनिट्])  द्रष्टारः (दृश् [भ्वादिः-अनिट्])  मार्जितारः / मार्ष्टारः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रष्टारः / मर्ष्टारः (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  स्रप्तारः / सर्प्तारः (सृप् [भ्वादिः-अनिट्])  स्रष्टारः (सृज् [तुदादिः-अनिट्])  स्प्रष्टारः / स्पर्ष्टारः (स्पृश् [तुदादिः-अनिट्]) 
 
ककारान्त
शक्तारः (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चितारः / तङ्क्तारः (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  पक्तारः (पच् [भ्वादिः-अनिट्])  व्रश्चितारः / व्रष्टारः (व्रश्च् [तुदादिः-वेट्])  व्यचितारः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रष्टारः (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेतारः / अजितारः (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जितारः / अङ्क्तारः (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भर्ष्टारः / भ्रष्टारः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  मङ्क्तारः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यष्टारः (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठितारः (पठ् [भ्वादिः-सेट्]) 
 
दकारान्त
वदितारः (वद् [भ्वादिः-सेट्]) 
 
धकारान्त
व्यद्धारः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
हन्तारः (हन् [अदादिः-अनिट्]) 
 
मकारान्त
गन्तारः (गम् [भ्वादिः-अनिट्]) 
 
शकारान्त
दंष्टारः (दंश् [भ्वादिः-अनिट्])