तिङ् प्रत्ययाः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् प्रथम पुरुषः एकवचनम्


 
आकारान्त
दाता (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रिता (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेता (जि [भ्वादिः-अनिट्])  माता (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिता (श्रि [भ्वादिः-सेट्])  श्वयिता (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेता (क्री [क्र्यादिः-अनिट्])  माता (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णुविता / ऊर्णविता (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  दोता (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नविता (नु [अदादिः-सेट्])  होता (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
वक्ता (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्ता (कृ [तनादिः-अनिट्])  वरीता / वरिता (वृ [स्वादिः-सेट्])  स्वरिता / स्वर्ता (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीता / तरिता (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
धाता (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गाता (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
शाता (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
एषिता / एष्टा (इष् [तुदादिः-सेट्])  क्लेदिता / क्लेत्ता (क्लिद् [दिवादिः-वेट्])  क्लेशिता / क्लेष्टा (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  लेप्ता (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्ता (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  वेदिता / वेत्ता (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  सेधिता / सेद्धा (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
कोषिता (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  गोपायिता / गोपिता / गोप्ता (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  लोभिता / लोब्धा (लुभ् [दिवादिः-सेट्]) 
 
ऋदुपधा
क्रष्टा / कर्ष्टा (कृष् [भ्वादिः-अनिट्])  द्रष्टा (दृश् [भ्वादिः-अनिट्])  मार्जिता / मार्ष्टा (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रष्टा / मर्ष्टा (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  स्रप्ता / सर्प्ता (सृप् [भ्वादिः-अनिट्])  स्रष्टा (सृज् [तुदादिः-अनिट्])  स्प्रष्टा / स्पर्ष्टा (स्पृश् [तुदादिः-अनिट्]) 
 
ककारान्त
शक्ता (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चिता / तङ्क्ता (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  पक्ता (पच् [भ्वादिः-अनिट्])  व्रश्चिता / व्रष्टा (व्रश्च् [तुदादिः-वेट्])  व्यचिता (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रष्टा (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेता / अजिता (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जिता / अङ्क्ता (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भर्ष्टा / भ्रष्टा (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  मङ्क्ता (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यष्टा (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठिता (पठ् [भ्वादिः-सेट्]) 
 
दकारान्त
वदिता (वद् [भ्वादिः-सेट्]) 
 
धकारान्त
व्यद्धा (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
हन्ता (हन् [अदादिः-अनिट्]) 
 
मकारान्त
गन्ता (गम् [भ्वादिः-अनिट्]) 
 
शकारान्त
दंष्टा (दंश् [भ्वादिः-अनिट्])