तिङ् प्रत्ययाः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् उत्तम पुरुषः द्विवचनम्


 
आकारान्त
दातास्वः (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रितास्वः (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेतास्वः (जि [भ्वादिः-अनिट्])  मातास्वः (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयितास्वः (श्रि [भ्वादिः-सेट्])  श्वयितास्वः (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेतास्वः (क्री [क्र्यादिः-अनिट्])  मातास्वः (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णुवितास्वः / ऊर्णवितास्वः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  दोतास्वः (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नवितास्वः (नु [अदादिः-सेट्])  होतास्वः (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
वक्तास्वः (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्तास्वः (कृ [तनादिः-अनिट्])  वरीतास्वः / वरितास्वः (वृ [स्वादिः-सेट्])  स्वरितास्वः / स्वर्तास्वः (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीतास्वः / तरितास्वः (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
धातास्वः (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गातास्वः (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
शातास्वः (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
एषितास्वः / एष्टास्वः (इष् [तुदादिः-सेट्])  क्लेदितास्वः / क्लेत्तास्वः (क्लिद् [दिवादिः-वेट्])  क्लेशितास्वः / क्लेष्टास्वः (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  लेप्तास्वः (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्तास्वः (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  वेदितास्वः / वेत्तास्वः (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  सेधितास्वः / सेद्धास्वः (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
कोषितास्वः (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  गोपायितास्वः / गोपितास्वः / गोप्तास्वः (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  लोभितास्वः / लोब्धास्वः (लुभ् [दिवादिः-सेट्]) 
 
ऋदुपधा
क्रष्टास्वः / कर्ष्टास्वः (कृष् [भ्वादिः-अनिट्])  द्रष्टास्वः (दृश् [भ्वादिः-अनिट्])  मार्जितास्वः / मार्ष्टास्वः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रष्टास्वः / मर्ष्टास्वः (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  स्रप्तास्वः / सर्प्तास्वः (सृप् [भ्वादिः-अनिट्])  स्रष्टास्वः (सृज् [तुदादिः-अनिट्])  स्प्रष्टास्वः / स्पर्ष्टास्वः (स्पृश् [तुदादिः-अनिट्]) 
 
ककारान्त
शक्तास्वः (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चितास्वः / तङ्क्तास्वः (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  पक्तास्वः (पच् [भ्वादिः-अनिट्])  व्रश्चितास्वः / व्रष्टास्वः (व्रश्च् [तुदादिः-वेट्])  व्यचितास्वः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रष्टास्वः (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेतास्वः / अजितास्वः (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जितास्वः / अङ्क्तास्वः (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भर्ष्टास्वः / भ्रष्टास्वः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  मङ्क्तास्वः (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यष्टास्वः (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठितास्वः (पठ् [भ्वादिः-सेट्]) 
 
दकारान्त
वदितास्वः (वद् [भ्वादिः-सेट्]) 
 
धकारान्त
व्यद्धास्वः (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
हन्तास्वः (हन् [अदादिः-अनिट्]) 
 
मकारान्त
गन्तास्वः (गम् [भ्वादिः-अनिट्]) 
 
शकारान्त
दंष्टास्वः (दंश् [भ्वादिः-अनिट्])