तिङ् प्रत्ययाः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् उत्तम पुरुषः एकवचनम्


 
आकारान्त
दातास्मि (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रितास्मि (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेतास्मि (जि [भ्वादिः-अनिट्])  मातास्मि (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयितास्मि (श्रि [भ्वादिः-सेट्])  श्वयितास्मि (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेतास्मि (क्री [क्र्यादिः-अनिट्])  मातास्मि (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णुवितास्मि / ऊर्णवितास्मि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  दोतास्मि (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नवितास्मि (नु [अदादिः-सेट्])  होतास्मि (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
वक्तास्मि (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्तास्मि (कृ [तनादिः-अनिट्])  वरीतास्मि / वरितास्मि (वृ [स्वादिः-सेट्])  स्वरितास्मि / स्वर्तास्मि (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीतास्मि / तरितास्मि (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
धातास्मि (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गातास्मि (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
शातास्मि (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
एषितास्मि / एष्टास्मि (इष् [तुदादिः-सेट्])  क्लेदितास्मि / क्लेत्तास्मि (क्लिद् [दिवादिः-वेट्])  क्लेशितास्मि / क्लेष्टास्मि (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  लेप्तास्मि (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्तास्मि (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  वेदितास्मि / वेत्तास्मि (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  सेधितास्मि / सेद्धास्मि (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
कोषितास्मि (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  गोपायितास्मि / गोपितास्मि / गोप्तास्मि (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  लोभितास्मि / लोब्धास्मि (लुभ् [दिवादिः-सेट्]) 
 
ऋदुपधा
क्रष्टास्मि / कर्ष्टास्मि (कृष् [भ्वादिः-अनिट्])  द्रष्टास्मि (दृश् [भ्वादिः-अनिट्])  मार्जितास्मि / मार्ष्टास्मि (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रष्टास्मि / मर्ष्टास्मि (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  स्रप्तास्मि / सर्प्तास्मि (सृप् [भ्वादिः-अनिट्])  स्रष्टास्मि (सृज् [तुदादिः-अनिट्])  स्प्रष्टास्मि / स्पर्ष्टास्मि (स्पृश् [तुदादिः-अनिट्]) 
 
ककारान्त
शक्तास्मि (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चितास्मि / तङ्क्तास्मि (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  पक्तास्मि (पच् [भ्वादिः-अनिट्])  व्रश्चितास्मि / व्रष्टास्मि (व्रश्च् [तुदादिः-वेट्])  व्यचितास्मि (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रष्टास्मि (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेतास्मि / अजितास्मि (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जितास्मि / अङ्क्तास्मि (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भर्ष्टास्मि / भ्रष्टास्मि (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  मङ्क्तास्मि (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यष्टास्मि (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठितास्मि (पठ् [भ्वादिः-सेट्]) 
 
दकारान्त
वदितास्मि (वद् [भ्वादिः-सेट्]) 
 
धकारान्त
व्यद्धास्मि (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
हन्तास्मि (हन् [अदादिः-अनिट्]) 
 
मकारान्त
गन्तास्मि (गम् [भ्वादिः-अनिट्]) 
 
शकारान्त
दंष्टास्मि (दंश् [भ्वादिः-अनिट्])