तिङ् प्रत्ययाः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् उत्तम पुरुषः एकवचनम्


 
इकारान्त
माताहे (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिताहे (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेताहे (क्री [क्र्यादिः-अनिट्])  डयिताहे (डी [भ्वादिः-सेट्])  दीधिताहे (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दाताहे (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  माताहे (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  वेविताहे (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयिताहे (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविताहे / ऊर्णविताहे (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्]) 
 
ऊकारान्त
पविताहे (पू-भ्वादिः-पूङ्-पवने [भ्वादिः-सेट्])  वक्ताहे (ब्रू [अदादिः-सेट्])  सविताहे / सोताहे (सू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्ताहे (कृ [तनादिः-अनिट्])  वरीताहे / वरिताहे (वृ [स्वादिः-सेट्]) 
 
इदुपधा
मेदिताहे (मिद् [भ्वादिः-सेट्])  लेप्ताहे (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्ताहे (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिताहे (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेदिताहे / वेत्ताहे (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्]) 
 
ऋदुपधा
कल्पिताहे / कल्प्ताहे (कृप् [भ्वादिः-वेट्]) 
 
चकारान्त
पक्ताहे (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्ष्टाहे / भ्रष्टाहे (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यष्टाहे (यज् [भ्वादिः-अनिट्]) 
 
दकारान्त
वन्दिताहे (वन्द् [भ्वादिः-सेट्])  स्यन्दिताहे / स्यन्ताहे / स्यन्त्ताहे (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
पकारान्त
त्रपिताहे / त्रप्ताहे (त्रप् [भ्वादिः-सेट्]) 
 
भकारान्त
लब्धाहे (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
क्षमिताहे / क्षन्ताहे (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्]) 
 
शकारान्त
अशिताहे / अष्टाहे (अश्-स्वादिः-अशूँ-व्याप्तौ-सङ्घाते-च [स्वादिः-वेट्])