तिङ् प्रत्ययाः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् उत्तम पुरुषः द्विवचनम्


 
अकारान्त
अगर्वयावहि / अगर्वावहि (गर्व-चुरादिः-गर्व-माने [चुरादिः])  अपतयावहि / अपतावहि (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  असूत्रयावहि (सूत्र [चुरादिः]) 
 
आकारान्त
अगावहि (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  अजिघ्रावहि (घ्रा [भ्वादिः])  अयच्छावहि (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  अधमावहि (ध्मा [भ्वादिः])  अपिबावहि (पा [भ्वादिः])  अमनावहि (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  अतिष्ठावहि (स्था [भ्वादिः])  अदरिद्रिवहि (दरिद्रा [अदादिः])  अवावहि (वा [अदादिः])  अजिगीवहि (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  अदद्वहि (दा [जुहोत्यादिः])  अदध्वहि (धा [जुहोत्यादिः])  अजिहीवहि (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  अजहिवहि / अजहीवहि (हा [जुहोत्यादिः])  अमायावहि (मा-दिवादिः-माङ्-माने [दिवादिः])  अजानीवहि (ज्ञा [क्र्यादिः])  अज्ञपयावहि / अज्ञापयावहि (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
अकामयावहि (कामि [भ्वादिः])  अजयावहि (जि [भ्वादिः])  ऐवहि (इ-अदादिः-इण्-गतौ [अदादिः])  अचिकिवहि (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  अक्षिण्वहि / अक्षिणुवहि (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  अरियावहि (रि-तुदादिः-रि-गतौ [तुदादिः])  अचपयावहि / अचययावहि (चि-चुरादिः-चिञ्-चयने [चुरादिः])  अचापयावहि / अचाययावहि / अचयावहि (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
अनयावहि (नी [भ्वादिः])  अदीधीवहि (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  अवीवहि (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  अशेवहि (शी [अदादिः])  अबिभिवहि / अबिभीवहि (भी [जुहोत्यादिः])  अजिह्रीवहि (ह्री [जुहोत्यादिः])  अक्रीणीवहि (क्री [क्र्यादिः])  अक्षीणीवहि (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  अप्लिनीवहि (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
आवावहि (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  अशृण्वहि / अशृणुवहि (श्रु [भ्वादिः])  और्णुवहि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  अयुवहि (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  अरुवीवहि / अरुवहि (रु-अदादिः-रु-शब्दे [अदादिः])  अस्तुवीवहि / अस्तुवहि (स्तु [अदादिः])  अह्नुवहि (ह्नु [अदादिः])  अजुहुवहि (हु [जुहोत्यादिः])  अदुन्वहि / अदुनुवहि (दु [स्वादिः])  असुन्वहि / असुनुवहि (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  अगुवावहि (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  अयुनीवहि (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  अयावयावहि (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
अब्रूवहि (ब्रू [अदादिः])  असूवहि (सू [अदादिः])  अधून्वहि / अधूनुवहि (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  अकुवावहि (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  अमूनीवहि (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  अलुनीवहि (लू [क्र्यादिः])  अभावयावहि / अभवावहि (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  अभावयावहि / अभवावहि (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
आर्छावहि / आर्च्छावहि (ऋ [भ्वादिः])  अधावावहि / असरावहि (सृ [भ्वादिः])  अहरावहि (हृ [भ्वादिः])  ऐयृवहि (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  अबिभृवहि (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  अदृण्वहि / अदृणुवहि (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  अप्रियावहि (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  अकुर्वहि (कृ [तनादिः])  अवृणीवहि (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  अघारयावहि (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
अतरावहि (तॄ [भ्वादिः])  अपिपूर्वहि (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  अजीर्यावहि (जॄ [दिवादिः])  अकिरावहि (कॄ [तुदादिः])  अगृणीवहि (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  अपारयावहि (पॄ [चुरादिः]) 
 
एकारान्त
अवयावहि (वे [भ्वादिः]) 
 
ऐकारान्त
अध्यायावहि (ध्यै [भ्वादिः]) 
 
ओकारान्त
अश्यावहि (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
अस्तिघ्नुवहि (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
आञ्चावहि (अञ्च् [भ्वादिः])  अपचावहि (पच् [भ्वादिः])  अपृच्वहि (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  अवच्वहि (वच् [अदादिः])  अमुञ्चावहि (मुच् [तुदादिः])  अविचावहि (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  अविञ्च्वहि (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
अस्फूर्छावहि (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  औच्छावहि (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  आर्छावहि / आर्च्छावहि (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  अविच्छायावहि (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
आर्जावहि (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  अरजावहि (रञ्ज् [भ्वादिः])  असज्जावहि (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  अस्वजावहि (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  असजावहि (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  अनिञ्ज्वहि (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  अपिञ्ज्वहि (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  अमृज्वहि (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  अवृज्वहि (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  अशिञ्ज्वहि (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  अनेनिज्वहि (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  अरज्यावहि (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  अमज्जावहि (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  अलज्जावहि (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  अभञ्ज्वहि (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  अयुञ्ज्वहि (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  अयोजयावहि / अयोजावहि (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
अस्फोटावहि (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
अपठावहि (पठ् [भ्वादिः]) 
 
डकारान्त
ऐड्वहि (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  अमृड्णीवहि (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  अकुण्डयावहि / अकुण्डावहि (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  अताडयावहि (तड् [चुरादिः]) 
 
णकारान्त
अपणायावहि (पण् [भ्वादिः])  आर्णुवहि (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  अक्षण्वहि / अक्षणुवहि (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  अक्षेण्वहि / अक्षेणुवहि (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
असंस्त्वहि (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  अकृन्त्वहि (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  अकीर्तयावहि (कॄत् [चुरादिः])  अचेतयावहि (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  अपुस्तयावहि (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
अपर्थयावहि (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
और्दावहि (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  अक्रन्दावहि (क्रन्द् [भ्वादिः])  अक्ष्वेदावहि (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  अमोदावहि (मुद् [भ्वादिः])  अमेदावहि (मिद् [भ्वादिः])  अवन्दावहि (वन्द् [भ्वादिः])  अशीयावहि (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  असीदावहि (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  आद्वहि (अद् [अदादिः])  अरुदिवहि (रुद् [अदादिः])  अविद्वहि (विद् [अदादिः])  अमेद्यावहि (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  अतुदावहि (तुद् [तुदादिः])  अशीयावहि (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  असीदावहि (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  अभिन्द्वहि (भिद् [रुधादिः]) 
 
धकारान्त
अविध्यावहि (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  आर्ध्नुवहि (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  ऐन्ध्वहि (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  अरुन्ध्वहि (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  अबध्नीवहि (बन्ध् [क्र्यादिः]) 
 
नकारान्त
अपनायावहि (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  अहन्वहि (हन् [अदादिः])  अजजन्वहि (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  अदधन्वहि (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  अजायावहि (जन् [दिवादिः])  अतन्वहि / अतनुवहि (तन् [तनादिः]) 
 
पकारान्त
अकल्पावहि (कृप् [भ्वादिः])  अगोपायावहि (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  अधूपायावहि (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  अपुष्प्यावहि (पुष्प् [दिवादिः])  अकल्पयावहि / अकल्पावहि (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  अज्ञपयावहि (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
अतृफावहि (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  अतृम्फावहि (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  अदृम्फावहि (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
अजम्भावहि (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  अदभ्नुवहि (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  अतुभ्नीवहि (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
अक्रम्यावहि / अक्रमावहि (क्रम् [भ्वादिः])  अगच्छावहि (गम् [भ्वादिः])  अभ्राम्यावहि / अभ्रमावहि (भ्रम् [भ्वादिः])  अयच्छावहि (यम् [भ्वादिः])  अक्लाम्यावहि / अक्लामावहि (क्लम् [दिवादिः])  अशाम्यावहि (शम् [दिवादिः])  अचम्नुवहि (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ऐर्वहि (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  अतुतूर्वहि (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  अचोरयावहि (चुर् [चुरादिः])  अपूरयावहि / अपूरावहि (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  अयन्त्रयावहि (यन्त्र् [चुरादिः]) 
 
लकारान्त
अचलावहि (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
अकृण्वहि / अकृणुवहि (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  अधिन्वहि / अधिनुवहि (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  अष्ठीवावहि (ष्ठिव् [भ्वादिः])  अदीव्यावहि (दिव् [दिवादिः])  अष्ठीव्यावहि (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  अखौनीवहि (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
अपश्यावहि (दृश् [भ्वादिः])  अदशावहि (दंश् [भ्वादिः])  अभ्राश्यावहि / अभ्राशावहि (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  अभ्लाश्यावहि / अभ्लाशावहि (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ऐश्वहि (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  औश्वहि (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  अभ्रश्यावहि (भ्रंश् [दिवादिः])  अदाश्नुवहि (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  अदिशावहि (दिश् [तुदादिः]) 
 
षकारान्त
आक्ष्णुवहि / आक्षावहि (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  अलष्यावहि / अलषावहि (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  अचक्ष्वहि (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  अजक्षिवहि (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  अद्विष्वहि (द्विष् [अदादिः])  अदिधिष्वहि (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  अवेविष्वहि (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  ऐच्छावहि (इष् [तुदादिः])  अपिंष्वहि (पिष् [रुधादिः])  अमुष्णीवहि (मुष् [क्र्यादिः])  अविष्णीवहि (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  अपोषयावहि / अपोषावहि (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
आस्वहि (अस् [अदादिः])  अचकास्वहि (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  अवस्वहि (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  अशिष्वहि (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  असस्वहि (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  अत्रस्यावहि / अत्रसावहि (त्रस् [दिवादिः])  अयस्यावहि / अयसावहि (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  अहिंस्वहि (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  अग्रासयावहि / अग्रसावहि (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  अजासयावहि / अजसावहि (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
अगूहावहि (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  अदुह्वहि (दुह् [अदादिः])  अदिह्वहि (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  अलिह्वहि (लिह् [अदादिः])  अतृंह्वहि (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  अगृह्णीवहि (ग्रह् [क्र्यादिः])