तिङ् प्रत्ययाः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् मध्यम पुरुषः एकवचनम्


 
आकारान्त
दासीष्ठाः (दा [जुहोत्यादिः-अनिट्]) 
 
इकारान्त
मासीष्ठाः (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिषीष्ठाः (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेषीष्ठाः (क्री [क्र्यादिः-अनिट्])  दासीष्ठाः (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  नेषीष्ठाः (नी [भ्वादिः-अनिट्])  मासीष्ठाः (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लासीष्ठाः / लेषीष्ठाः (ली [दिवादिः-अनिट्])  शयिषीष्ठाः (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविषीष्ठाः / ऊर्णविषीष्ठाः (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  कुषीष्ठाः (कु-तुदादिः-कुङ्-शब्दे [तुदादिः-अनिट्]) 
 
ऊकारान्त
वक्षीष्ठाः (ब्रू [अदादिः-सेट्])  सविषीष्ठाः / सोषीष्ठाः (सू [अदादिः-सेट्]) 
 
ऋकारान्त
कृषीष्ठाः (कृ [तनादिः-अनिट्])  वरिषीष्ठाः / वृषीष्ठाः (वृ [स्वादिः-सेट्])  स्तरिषीष्ठाः / स्तृषीष्ठाः (स्तृ-स्वादिः-स्तृञ्-आच्छादने [स्वादिः-अनिट्]) 
 
ॠकारान्त
स्तरिषीष्ठाः / स्तीर्षीष्ठाः (स्तॄ-क्र्यादिः-स्तॄञ्-आच्छादने [क्र्यादिः-सेट्]) 
 
एकारान्त
वासीष्ठाः (वे [भ्वादिः-अनिट्])  व्येषीष्ठाः / व्यासीष्ठाः (व्ये-भ्वादिः-व्येञ्-संवरणे [भ्वादिः-अनिट्])  ह्वेषीष्ठाः / ह्वासीष्ठाः (ह्वे [भ्वादिः-अनिट्]) 
 
इदुपधा
त्विक्षीष्ठाः (त्विष्-भ्वादिः-त्विषँ-दीप्तौ [भ्वादिः-अनिट्])  दिक्षीष्ठाः (दिश् [तुदादिः-अनिट्])  मेदिषीष्ठाः (मिद् [भ्वादिः-सेट्])  मेदिषीष्ठाः (मिद्-भ्वादिः-मिदृँ-मेधाहिंसनयोः [भ्वादिः-सेट्])  रिक्षीष्ठाः (रिच्-रुधादिः-रिचिँर्-विरेचने [रुधादिः-अनिट्])  लिप्सीष्ठाः (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  विक्षीष्ठाः (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिषीष्ठाः (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्]) 
 
उदुपधा
गूहिषीष्ठाः / घुक्षीष्ठाः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  गुरिषीष्ठाः (गुर्-तुदादिः-गुरीँ-उद्यमने [तुदादिः-सेट्])  चोरयिषीष्ठाः (चुर् [चुरादिः-सेट्])  धुक्षीष्ठाः (दुह् [अदादिः-अनिट्])  भुत्सीष्ठाः (बुध् [दिवादिः-अनिट्])  मोदिषीष्ठाः (मुद् [भ्वादिः-सेट्])  युत्सीष्ठाः (युध् [दिवादिः-अनिट्]) 
 
ऋदुपधा
कल्पिषीष्ठाः / कॢप्सीष्ठाः (कृप् [भ्वादिः-वेट्])  वर्तिषीष्ठाः (वृत् [भ्वादिः-सेट्]) 
 
चकारान्त
पक्षीष्ठाः (पच् [भ्वादिः-अनिट्]) 
 
जकारान्त
भर्क्षीष्ठाः / भ्रक्षीष्ठाः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  यक्षीष्ठाः (यज् [भ्वादिः-अनिट्])  रङ्क्षीष्ठाः (रञ्ज् [भ्वादिः-अनिट्]) 
 
दकारान्त
पत्सीष्ठाः (पद्-दिवादिः-पदँ-गतौ [दिवादिः-अनिट्])  वन्दिषीष्ठाः (वन्द् [भ्वादिः-सेट्]) 
 
धकारान्त
एधिषीष्ठाः (एध् [भ्वादिः-सेट्])  बाधिषीष्ठाः (बाध् [भ्वादिः-सेट्]) 
 
नकारान्त
खनिषीष्ठाः (खन् [भ्वादिः-सेट्])  मंसीष्ठाः (मन्-दिवादिः-मनँ-ज्ञाने [दिवादिः-अनिट्])  सनिषीष्ठाः (सन्-तनादिः-षनुँ-दाने [तनादिः-सेट्]) 
 
बकारान्त
क्लीबिषीष्ठाः (क्लीब्-भ्वादिः-क्लीबृँ-अधार्ष्ठ्ये [भ्वादिः-सेट्]) 
 
भकारान्त
लप्सीष्ठाः (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
रंसीष्ठाः (रम् [भ्वादिः-अनिट्]) 
 
यकारान्त
पूयिषीष्ठाः (पूय्-भ्वादिः-पूयीँ-विशरणे-दुर्गन्धे-च [भ्वादिः-सेट्]) 
 
हकारान्त
ग्रहीषीष्ठाः (ग्रह् [क्र्यादिः-सेट्])  वक्षीष्ठाः (वह् [भ्वादिः-अनिट्])