कृत् प्रत्ययाः - तृच् (पुं)


 
आकारान्त
दाता (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रिता (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेता (जि [भ्वादिः-अनिट्])  माता (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्वयिता (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्])  श्रयिता (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेता (क्री [क्र्यादिः-अनिट्])  दीधिता (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दाता (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  माता (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लाता / लेता (ली [दिवादिः-अनिट्])  वेविता (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयिता (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुविता / ऊर्णविता (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  गुता (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  नविता (नु [अदादिः-सेट्])  होता (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
धविता / धोता (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः-अनिट्])  नुविता (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  पविता (पू [क्र्यादिः-सेट्])  वक्ता (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्ता (कृ [तनादिः-अनिट्])  वरीता / वरिता (वृ [स्वादिः-सेट्])  वारयिता / वरीता / वरिता (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])  स्वरिता / स्वर्ता (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीता / तरिता (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
ह्वाता (ह्वे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
ध्याता (ध्यै [भ्वादिः-अनिट्]) 
 
ओकारान्त
साता (सो-दिवादिः-षो-अन्तकर्मणि [दिवादिः-अनिट्]) 
 
इदुपधा
एषिता / एष्टा (इष् [तुदादिः-सेट्])  क्लेदिता / क्लेत्ता (क्लिद् [दिवादिः-वेट्])  क्लेशिता / क्लेष्टा (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  खेत्ता (खिद्-दिवादिः-खिदँ-दैन्ये [दिवादिः-अनिट्])  डिपिता (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  द्वेष्टा (द्विष् [अदादिः-अनिट्])  रेषिता / रेष्टा (रिष्-दिवादिः-रिषँ-हिंसायाम् [दिवादिः-सेट्])  लेढा (लिह् [अदादिः-अनिट्])  लेप्ता (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  लेखिता (लिख् [तुदादिः-सेट्])  वेक्ता (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजिता (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेक्ता (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः-अनिट्])  सेधिता / सेद्धा (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्])  सेद्धा (सिध् [दिवादिः-अनिट्]) 
 
उदुपधा
क्रोष्टा (क्रुश् [भ्वादिः-अनिट्])  कुटिता (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  गोपायिता / गोपिता / गोप्ता (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  गूहिता / गोढा (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरयिता (चुर् [चुरादिः-सेट्])  तोत्ता (तुद् [तुदादिः-अनिट्])  दोग्धा (दुह् [अदादिः-अनिट्])  द्रोहिता / द्रोग्धा / द्रोढा (द्रुह् [दिवादिः-वेट्])  मोदिता (मुद् [भ्वादिः-सेट्])  योद्धा (युध् [दिवादिः-अनिट्])  योक्ता (युज्-रुधादिः-युजिँर्-योगे [रुधादिः-अनिट्])  रोषिता / रोष्टा (रुष्-भ्वादिः-रुषँ-हिंसार्थः [भ्वादिः-सेट्])  रोषयिता (रुष्-चुरादिः-रुषँ-रोषे [चुरादिः-सेट्])  लोभिता / लोब्धा (लुभ् [दिवादिः-सेट्])  लोप्ता (लुप्-तुदादिः-लुपॢँ-छेदने [तुदादिः-अनिट्]) 
 
ऋदुपधा
कल्पिता / कल्प्ता (कृप् [भ्वादिः-वेट्])  क्रष्टा / कर्ष्टा (कृष् [भ्वादिः-अनिट्])  क्रष्टा / कर्ष्टा (कृष्-तुदादिः-कृषँ-विलेखने [तुदादिः-अनिट्])  कृडिता (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  तर्पिता / त्रप्ता / तर्प्ता (तृप् [दिवादिः-वेट्])  तर्हिता / तर्ढा (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  द्रष्टा (दृश् [भ्वादिः-अनिट्])  दर्पिता / द्रप्ता / दर्प्ता (दृप् [दिवादिः-वेट्])  मार्जिता / मार्ष्टा (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रष्टा / मर्ष्टा (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  वर्षिता (वृष् [भ्वादिः-सेट्])  स्रप्ता / सर्प्ता (सृप् [भ्वादिः-अनिट्])  स्रष्टा (सृज् [तुदादिः-अनिट्])  स्प्रष्टा / स्पर्ष्टा (स्पृश् [तुदादिः-अनिट्]) 
 
ककारान्त
शक्ता (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चिता / तङ्क्ता (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  वक्ता (वच् [अदादिः-अनिट्])  व्रश्चिता / व्रष्टा (व्रश्च् [तुदादिः-वेट्])  विचिता (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रष्टा (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेता / अजिता (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जिता / अङ्क्ता (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भक्ता (भज् [भ्वादिः-अनिट्])  भर्ष्टा / भ्रष्टा (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  भङ्क्ता (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः-अनिट्])  मङ्क्ता (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यष्टा (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठिता (पठ् [भ्वादिः-सेट्]) 
 
दकारान्त
अत्ता (अद् [अदादिः-अनिट्])  स्कन्ता / स्कन्त्ता (स्कन्द्-भ्वादिः-स्कन्दिँर्-गतिशोषणयोः [भ्वादिः-अनिट्])  स्यन्दिता / स्यन्ता / स्यन्त्ता (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
धकारान्त
बन्धा / बन्द्धा (बन्ध् [क्र्यादिः-अनिट्])  रधिता / रद्धा (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्]) 
 
नकारान्त
हन्ता (हन् [अदादिः-अनिट्]) 
 
पकारान्त
आप्ता (आप् [स्वादिः-अनिट्])  आपयिता / आपिता (आप्-चुरादिः-आपॢँ-लम्भने [चुरादिः-सेट्])  त्रपिता / त्रप्ता (त्रप् [भ्वादिः-सेट्])  स्वप्ता (स्वप् [अदादिः-अनिट्]) 
 
भकारान्त
लब्धा (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
क्षमिता / क्षन्ता (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्])  गन्ता (गम् [भ्वादिः-अनिट्]) 
 
लकारान्त
मीलिता (मील् [भ्वादिः-सेट्]) 
 
शकारान्त
दंष्टा (दंश् [भ्वादिः-अनिट्])  नशिता / नंष्टा (नश् [दिवादिः-वेट्]) 
 
षकारान्त
अक्षिता / अष्टा (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः-वेट्])  ख्याता / क्शाता (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्])  मूषिता (मूष्-भ्वादिः-मूषँ-स्तेये [भ्वादिः-सेट्]) 
 
सकारान्त
भविता (अस् [अदादिः-सेट्])  घस्ता (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्]) 
 
हकारान्त
ग्रहीता (ग्रह् [क्र्यादिः-सेट्])  नद्धा (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  वोढा (वह् [भ्वादिः-अनिट्])  सहिता / सोढा (सह् [भ्वादिः-सेट्])  साहयिता / सहिता / सोढा (सह्-चुरादिः-षहँ-मर्षणे [चुरादिः-सेट्])