कृत् प्रत्ययाः - तव्य (स्त्री)


 
आकारान्त
दातव्या (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रितव्या (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेतव्या (जि [भ्वादिः-अनिट्])  मातव्या (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्वयितव्या (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्])  श्रयितव्या (श्रि [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेतव्या (क्री [क्र्यादिः-अनिट्])  दीधितव्या (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः-सेट्])  दातव्या (दी-दिवादिः-दीङ्-क्षये [दिवादिः-अनिट्])  मातव्या (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लातव्या / लेतव्या (ली [दिवादिः-अनिट्])  वेवितव्या (वेवी-अदादिः-वेवीङ्-वेतिना-तुल्ये [अदादिः-सेट्])  शयितव्या (शी [अदादिः-सेट्]) 
 
उकारान्त
ऊर्णुवितव्या / ऊर्णवितव्या (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  गुतव्या (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  नवितव्या (नु [अदादिः-सेट्])  होतव्या (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
धवितव्या / धोतव्या (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः-अनिट्])  नुवितव्या (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  पवितव्या (पू [क्र्यादिः-सेट्])  वक्तव्या (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
कर्तव्या (कृ [तनादिः-अनिट्])  वरीतव्या / वरितव्या (वृ [स्वादिः-सेट्])  वारयितव्या / वरीतव्या / वरितव्या (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])  स्वरितव्या / स्वर्तव्या (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीतव्या / तरितव्या (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
ह्वातव्या (ह्वे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
ध्यातव्या (ध्यै [भ्वादिः-अनिट्]) 
 
ओकारान्त
सातव्या (सो-दिवादिः-षो-अन्तकर्मणि [दिवादिः-अनिट्]) 
 
इदुपधा
एषितव्या / एष्टव्या (इष् [तुदादिः-सेट्])  क्लेदितव्या / क्लेत्तव्या (क्लिद् [दिवादिः-वेट्])  क्लेशितव्या / क्लेष्टव्या (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  खेत्तव्या (खिद्-दिवादिः-खिदँ-दैन्ये [दिवादिः-अनिट्])  डिपितव्या (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  द्वेष्टव्या (द्विष् [अदादिः-अनिट्])  रेषितव्या / रेष्टव्या (रिष्-दिवादिः-रिषँ-हिंसायाम् [दिवादिः-सेट्])  लेढव्या (लिह् [अदादिः-अनिट्])  लेप्तव्या (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  लेखितव्या (लिख् [तुदादिः-सेट्])  वेक्तव्या (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  विजितव्या (विज्-तुदादिः-ओँविजीँ-भयचलनयोः [तुदादिः-सेट्])  वेक्तव्या (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः-अनिट्])  सेधितव्या / सेद्धव्या (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्])  सेद्धव्या (सिध् [दिवादिः-अनिट्]) 
 
उदुपधा
क्रोष्टव्या (क्रुश् [भ्वादिः-अनिट्])  कुटितव्या (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  गोपायितव्या / गोपितव्या / गोप्तव्या (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  गूहितव्या / गोढव्या (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरयितव्या (चुर् [चुरादिः-सेट्])  तोत्तव्या (तुद् [तुदादिः-अनिट्])  दोग्धव्या (दुह् [अदादिः-अनिट्])  द्रोहितव्या / द्रोग्धव्या / द्रोढव्या (द्रुह् [दिवादिः-वेट्])  मोदितव्या (मुद् [भ्वादिः-सेट्])  योद्धव्या (युध् [दिवादिः-अनिट्])  योक्तव्या (युज्-रुधादिः-युजिँर्-योगे [रुधादिः-अनिट्])  रोषितव्या / रोष्टव्या (रुष्-भ्वादिः-रुषँ-हिंसार्थः [भ्वादिः-सेट्])  रोषयितव्या (रुष्-चुरादिः-रुषँ-रोषे [चुरादिः-सेट्])  लोभितव्या / लोब्धव्या (लुभ् [दिवादिः-सेट्])  लोप्तव्या (लुप्-तुदादिः-लुपॢँ-छेदने [तुदादिः-अनिट्]) 
 
ऋदुपधा
कल्पितव्या / कल्प्तव्या (कृप् [भ्वादिः-वेट्])  क्रष्टव्या / कर्ष्टव्या (कृष् [भ्वादिः-अनिट्])  क्रष्टव्या / कर्ष्टव्या (कृष्-तुदादिः-कृषँ-विलेखने [तुदादिः-अनिट्])  कृडितव्या (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  तर्पितव्या / त्रप्तव्या / तर्प्तव्या (तृप् [दिवादिः-वेट्])  तर्हितव्या / तर्ढव्या (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  द्रष्टव्या (दृश् [भ्वादिः-अनिट्])  दर्पितव्या / द्रप्तव्या / दर्प्तव्या (दृप् [दिवादिः-वेट्])  मार्जितव्या / मार्ष्टव्या (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रष्टव्या / मर्ष्टव्या (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  वर्षितव्या (वृष् [भ्वादिः-सेट्])  स्रप्तव्या / सर्प्तव्या (सृप् [भ्वादिः-अनिट्])  स्रष्टव्या (सृज् [तुदादिः-अनिट्])  स्प्रष्टव्या / स्पर्ष्टव्या (स्पृश् [तुदादिः-अनिट्]) 
 
ककारान्त
शक्तव्या (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चितव्या / तङ्क्तव्या (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  वक्तव्या (वच् [अदादिः-अनिट्])  व्रश्चितव्या / व्रष्टव्या (व्रश्च् [तुदादिः-वेट्])  विचितव्या (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रष्टव्या (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेतव्या / अजितव्या (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जितव्या / अङ्क्तव्या (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भक्तव्या (भज् [भ्वादिः-अनिट्])  भर्ष्टव्या / भ्रष्टव्या (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  भङ्क्तव्या (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः-अनिट्])  मङ्क्तव्या (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यष्टव्या (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठितव्या (पठ् [भ्वादिः-सेट्]) 
 
दकारान्त
अत्तव्या (अद् [अदादिः-अनिट्])  स्कन्तव्या / स्कन्त्तव्या (स्कन्द्-भ्वादिः-स्कन्दिँर्-गतिशोषणयोः [भ्वादिः-अनिट्])  स्यन्दितव्या / स्यन्तव्या / स्यन्त्तव्या (स्यन्द्-भ्वादिः-स्यन्दूँ-प्रस्रवणे [भ्वादिः-वेट्]) 
 
धकारान्त
बन्धव्या / बन्द्धव्या (बन्ध् [क्र्यादिः-अनिट्])  रधितव्या / रद्धव्या (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्]) 
 
नकारान्त
हन्तव्या (हन् [अदादिः-अनिट्]) 
 
पकारान्त
आप्तव्या (आप् [स्वादिः-अनिट्])  आपयितव्या / आपितव्या (आप्-चुरादिः-आपॢँ-लम्भने [चुरादिः-सेट्])  त्रपितव्या / त्रप्तव्या (त्रप् [भ्वादिः-सेट्])  स्वप्तव्या (स्वप् [अदादिः-अनिट्]) 
 
भकारान्त
लब्धव्या (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
क्षमितव्या / क्षन्तव्या (क्षम्-भ्वादिः-क्षमूँष्-सहने [भ्वादिः-सेट्])  गन्तव्या (गम् [भ्वादिः-अनिट्]) 
 
लकारान्त
मीलितव्या (मील् [भ्वादिः-सेट्]) 
 
शकारान्त
दंष्टव्या (दंश् [भ्वादिः-अनिट्])  नशितव्या / नंष्टव्या (नश् [दिवादिः-वेट्]) 
 
षकारान्त
अक्षितव्या / अष्टव्या (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः-वेट्])  ख्यातव्या / क्शातव्या (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्])  मूषितव्या (मूष्-भ्वादिः-मूषँ-स्तेये [भ्वादिः-सेट्]) 
 
सकारान्त
भवितव्या (अस् [अदादिः-सेट्])  घस्तव्या (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्]) 
 
हकारान्त
ग्रहीतव्या (ग्रह् [क्र्यादिः-सेट्])  नद्धव्या (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  वोढव्या (वह् [भ्वादिः-अनिट्])  सहितव्या / सोढव्या (सह् [भ्वादिः-सेट्])  साहयितव्या / सहितव्या / सोढव्या (सह्-चुरादिः-षहँ-मर्षणे [चुरादिः-सेट्])