संस्कृत सङ्ख्यापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत
शुद्धं विकल्पं चिनुत
'एकोनषष्टि' शब्दस्य द्वितीया-एकवचने किं रूपम् ?
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
एकोनषष्टिः
द्वितीया
एकोनषष्टिम्
तृतीया
एकोनषष्ट्या
चतुर्थी
एकोनषष्ट्यै / एकोनषष्टये
पञ्चमी
एकोनषष्ट्याः / एकोनषष्टेः
षष्ठी
एकोनषष्ट्याः / एकोनषष्टेः
सप्तमी
एकोनषष्ट्याम् / एकोनषष्टौ