संस्कृत नामपदानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
विजिगीषीय ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
विजिगीषीयः
विजिगीषीयौ
विजिगीषीयाः
सम्बोधन
विजिगीषीय
विजिगीषीयौ
विजिगीषीयाः
द्वितीया
विजिगीषीयम्
विजिगीषीयौ
विजिगीषीयान्
तृतीया
विजिगीषीयेण
विजिगीषीयाभ्याम्
विजिगीषीयैः
चतुर्थी
विजिगीषीयाय
विजिगीषीयाभ्याम्
विजिगीषीयेभ्यः
पञ्चमी
विजिगीषीयात् / विजिगीषीयाद्
विजिगीषीयाभ्याम्
विजिगीषीयेभ्यः
षष्ठी
विजिगीषीयस्य
विजिगीषीययोः
विजिगीषीयाणाम्
सप्तमी
विजिगीषीये
विजिगीषीययोः
विजिगीषीयेषु