संस्कृत नामपदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत


अनुजाय - चतुर्थी एकवचनम्
अनुजयोः - षष्ठी द्विवचनम्
अनुजः - प्रथमा एकवचनम्
अनुजेन - द्वितीया एकवचनम्
अनुजम् - द्वितीया एकवचनम्