संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
आकारान्त
लिङ्गम्
स्त्रीलिङ्गम्
विभक्तिः
तृतीया
वचनम्
एकवचनम्
प्रातिपदिकम्
अध्यर्धपण्या
उत्तरम्
अध्यर्धपण्यया
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अध्यर्धपण्या
अध्यर्धपण्ये
अध्यर्धपण्याः
सम्बोधन
अध्यर्धपण्ये
अध्यर्धपण्ये
अध्यर्धपण्याः
द्वितीया
अध्यर्धपण्याम्
अध्यर्धपण्ये
अध्यर्धपण्याः
तृतीया
अध्यर्धपण्यया
अध्यर्धपण्याभ्याम्
अध्यर्धपण्याभिः
चतुर्थी
अध्यर्धपण्यायै
अध्यर्धपण्याभ्याम्
अध्यर्धपण्याभ्यः
पञ्चमी
अध्यर्धपण्यायाः
अध्यर्धपण्याभ्याम्
अध्यर्धपण्याभ्यः
षष्ठी
अध्यर्धपण्यायाः
अध्यर्धपण्ययोः
अध्यर्धपण्यानाम्
सप्तमी
अध्यर्धपण्यायाम्
अध्यर्धपण्ययोः
अध्यर्धपण्यासु