संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
तृतीया
वचनम्
एकवचनम्
प्रातिपदिकम्
अतनीय
उत्तरम्
अतनीयेन
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अतनीयः
अतनीयौ
अतनीयाः
सम्बोधन
अतनीय
अतनीयौ
अतनीयाः
द्वितीया
अतनीयम्
अतनीयौ
अतनीयान्
तृतीया
अतनीयेन
अतनीयाभ्याम्
अतनीयैः
चतुर्थी
अतनीयाय
अतनीयाभ्याम्
अतनीयेभ्यः
पञ्चमी
अतनीयात् / अतनीयाद्
अतनीयाभ्याम्
अतनीयेभ्यः
षष्ठी
अतनीयस्य
अतनीययोः
अतनीयानाम्
सप्तमी
अतनीये
अतनीययोः
अतनीयेषु