संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
द्वितीया
वचनम्
द्विवचनम्
प्रातिपदिकम्
अणनीय
उत्तरम्
अणनीयौ
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अणनीयः
अणनीयौ
अणनीयाः
सम्बोधन
अणनीय
अणनीयौ
अणनीयाः
द्वितीया
अणनीयम्
अणनीयौ
अणनीयान्
तृतीया
अणनीयेन
अणनीयाभ्याम्
अणनीयैः
चतुर्थी
अणनीयाय
अणनीयाभ्याम्
अणनीयेभ्यः
पञ्चमी
अणनीयात् / अणनीयाद्
अणनीयाभ्याम्
अणनीयेभ्यः
षष्ठी
अणनीयस्य
अणनीययोः
अणनीयानाम्
सप्तमी
अणनीये
अणनीययोः
अणनीयेषु