संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
षष्ठी
वचनम्
द्विवचनम्
प्रातिपदिकम्
अङ्गमान
उत्तरम्
अङ्गमानयोः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अङ्गमानः
अङ्गमानौ
अङ्गमानाः
सम्बोधन
अङ्गमान
अङ्गमानौ
अङ्गमानाः
द्वितीया
अङ्गमानम्
अङ्गमानौ
अङ्गमानान्
तृतीया
अङ्गमानेन
अङ्गमानाभ्याम्
अङ्गमानैः
चतुर्थी
अङ्गमानाय
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
पञ्चमी
अङ्गमानात् / अङ्गमानाद्
अङ्गमानाभ्याम्
अङ्गमानेभ्यः
षष्ठी
अङ्गमानस्य
अङ्गमानयोः
अङ्गमानानाम्
सप्तमी
अङ्गमाने
अङ्गमानयोः
अङ्गमानेषु