हाहा - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
हाहाः
विश्वपाः
जरा
नासिका
निशा
रमा
सर्वा
द्वितीया
प्रथमा  द्विवचनम्
हाहौ
विश्वपौ
जरसौ / जरे
नासिके
निशे
रमे
सर्वे
द्वितीये
प्रथमा  बहुवचनम्
हाहाः
विश्वपाः
जरसः / जराः
नासिकाः
निशाः
रमाः
सर्वाः
द्वितीयाः
सम्बोधन  एकवचनम्
हाहाः
विश्वपाः
जरे
नासिके
निशे
रमे
सर्वे
सम्बोधन  द्विवचनम्
हाहौ
विश्वपौ
जरसौ / जरे
नासिके
निशे
रमे
सर्वे
सम्बोधन  बहुवचनम्
हाहाः
विश्वपाः
जरसः / जराः
नासिकाः
निशाः
रमाः
सर्वाः
द्वितीया  एकवचनम्
हाहाम्
विश्वपाम्
जरसम् / जराम्
नासिकाम्
निशाम्
रमाम्
सर्वाम्
द्वितीयाम्
द्वितीया  द्विवचनम्
हाहौ
विश्वपौ
जरसौ / जरे
नासिके
निशे
रमे
सर्वे
द्वितीये
द्वितीया  बहुवचनम्
हाहान्
विश्वपः
जरसः / जराः
नसः / नासिकाः
निशः / निशाः
रमाः
सर्वाः
द्वितीयाः
तृतीया  एकवचनम्
हाहा
विश्वपा
जरसा / जरया
नसा / नासिकया
निशा / निशया
रमया
सर्वया
द्वितीयया
तृतीया  द्विवचनम्
हाहाभ्याम्
विश्वपाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
तृतीया  बहुवचनम्
हाहाभिः
विश्वपाभिः
जराभिः
नोभिः / नासिकाभिः
निड्भिः / निशाभिः
रमाभिः
सर्वाभिः
द्वितीयाभिः
चतुर्थी  एकवचनम्
हाहै
विश्वपे
जरसे / जरायै
नसे / नासिकायै
निशे / निशायै
रमायै
सर्वस्यै
द्वितीयस्यै / द्वितीयायै
चतुर्थी  द्विवचनम्
हाहाभ्याम्
विश्वपाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
चतुर्थी  बहुवचनम्
हाहाभ्यः
विश्वपाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
पञ्चमी  एकवचनम्
हाहाः
विश्वपः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
रमायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
पञ्चमी  द्विवचनम्
हाहाभ्याम्
विश्वपाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
पञ्चमी  बहुवचनम्
हाहाभ्यः
विश्वपाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
षष्ठी  एकवचनम्
हाहाः
विश्वपः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
रमायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
षष्ठी  द्विवचनम्
हाहौः
विश्वपोः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
रमयोः
सर्वयोः
द्वितीययोः
षष्ठी  बहुवचनम्
हाहाम्
विश्वपाम्
जरसाम् / जराणाम्
नसाम् / नासिकानाम्
निशाम् / निशानाम्
रमाणाम्
सर्वासाम्
द्वितीयानाम्
सप्तमी  एकवचनम्
हाहे
विश्वपि
जरसि / जरायाम्
नसि / नासिकायाम्
निशि / निशायाम्
रमायाम्
सर्वस्याम्
द्वितीयस्याम् / द्वितीयायाम्
सप्तमी  द्विवचनम्
हाहौः
विश्वपोः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
रमयोः
सर्वयोः
द्वितीययोः
सप्तमी  बहुवचनम्
हाहासु
विश्वपासु
जरासु
नःसु / नस्सु / नासिकासु
निट्त्सु / निट्सु / निशासु
रमासु
सर्वासु
द्वितीयासु
प्रथमा  एकवचनम्
हाहाः
विश्वपाः
प्रथमा  द्विवचनम्
विश्वपौ
जरसौ / जरे
प्रथमा  बहुवचनम्
हाहाः
विश्वपाः
जरसः / जराः
सम्बोधन  एकवचनम्
हाहाः
विश्वपाः
सम्बोधन  द्विवचनम्
विश्वपौ
जरसौ / जरे
सम्बोधन  बहुवचनम्
हाहाः
विश्वपाः
जरसः / जराः
द्वितीया  एकवचनम्
हाहाम्
विश्वपाम्
जरसम् / जराम्
द्वितीयाम्
द्वितीया  द्विवचनम्
विश्वपौ
जरसौ / जरे
द्वितीया  बहुवचनम्
हाहान्
विश्वपः
जरसः / जराः
नसः / नासिकाः
निशः / निशाः
तृतीया  एकवचनम्
विश्वपा
जरसा / जरया
नसा / नासिकया
निशा / निशया
तृतीया  द्विवचनम्
हाहाभ्याम्
विश्वपाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
तृतीया  बहुवचनम्
हाहाभिः
विश्वपाभिः
नोभिः / नासिकाभिः
निड्भिः / निशाभिः
सर्वाभिः
द्वितीयाभिः
चतुर्थी  एकवचनम्
विश्वपे
जरसे / जरायै
नसे / नासिकायै
निशे / निशायै
सर्वस्यै
द्वितीयस्यै / द्वितीयायै
चतुर्थी  द्विवचनम्
हाहाभ्याम्
विश्वपाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
चतुर्थी  बहुवचनम्
हाहाभ्यः
विश्वपाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
पञ्चमी  एकवचनम्
हाहाः
विश्वपः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
पञ्चमी  द्विवचनम्
हाहाभ्याम्
विश्वपाभ्याम्
जराभ्याम्
नोभ्याम् / नासिकाभ्याम्
निड्भ्याम् / निशाभ्याम्
रमाभ्याम्
सर्वाभ्याम्
द्वितीयाभ्याम्
पञ्चमी  बहुवचनम्
हाहाभ्यः
विश्वपाभ्यः
जराभ्यः
नोभ्यः / नासिकाभ्यः
निड्भ्यः / निशाभ्यः
रमाभ्यः
सर्वाभ्यः
द्वितीयाभ्यः
षष्ठी  एकवचनम्
हाहाः
विश्वपः
जरसः / जरायाः
नसः / नासिकायाः
निशः / निशायाः
सर्वस्याः
द्वितीयस्याः / द्वितीयायाः
षष्ठी  द्विवचनम्
हाहौः
विश्वपोः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
द्वितीययोः
षष्ठी  बहुवचनम्
हाहाम्
विश्वपाम्
जरसाम् / जराणाम्
नसाम् / नासिकानाम्
निशाम् / निशानाम्
रमाणाम्
सर्वासाम्
द्वितीयानाम्
सप्तमी  एकवचनम्
विश्वपि
जरसि / जरायाम्
नसि / नासिकायाम्
निशि / निशायाम्
रमायाम्
सर्वस्याम्
द्वितीयस्याम् / द्वितीयायाम्
सप्तमी  द्विवचनम्
हाहौः
विश्वपोः
जरसोः / जरयोः
नसोः / नासिकयोः
निशोः / निशयोः
द्वितीययोः
सप्तमी  बहुवचनम्
हाहासु
विश्वपासु
नःसु / नस्सु / नासिकासु
निट्त्सु / निट्सु / निशासु
द्वितीयासु