सखि - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
सखा
हरिः
मतिः
वारि
अनादि
ग्रामणि
प्रथमा  द्विवचनम्
सखायौ
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
द्वौ
द्वे
द्वे
प्रथमा  बहुवचनम्
सखायः
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
कति
त्रयः
तिस्रः
त्रीणि
सम्बोधन  एकवचनम्
सखे
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
सम्बोधन  द्विवचनम्
सखायौ
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
सम्बोधन  बहुवचनम्
सखायः
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
द्वितीया  एकवचनम्
सखायम्
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
द्वितीया  द्विवचनम्
सखायौ
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
द्वौ
द्वे
द्वे
द्वितीया  बहुवचनम्
सखीन्
हरीन्
मतीः
वारीणि
अनादीनि
ग्रामणीनि
कति
त्रीन्
तिस्रः
त्रीणि
तृतीया  एकवचनम्
सख्या
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
तृतीया  द्विवचनम्
सखिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
तृतीया  बहुवचनम्
सखिभिः
हरिभिः
मतिभिः
वारिभिः
अनादिभिः
ग्रामणिभिः
कतिभिः
त्रिभिः
तिसृभिः
त्रिभिः
चतुर्थी  एकवचनम्
सख्ये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
चतुर्थी  द्विवचनम्
सखिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
चतुर्थी  बहुवचनम्
सखिभ्यः
हरिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
त्रिभ्यः
पञ्चमी  एकवचनम्
सख्युः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
पञ्चमी  द्विवचनम्
सखिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
पञ्चमी  बहुवचनम्
सखिभ्यः
हरिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
त्रिभ्यः
षष्ठी  एकवचनम्
सख्युः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
षष्ठी  द्विवचनम्
सख्योः
हर्योः
मत्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
द्वयोः
द्वयोः
द्वयोः
षष्ठी  बहुवचनम्
सखीनाम्
हरीणाम्
मतीनाम्
वारीणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
त्रयाणाम्
सप्तमी  एकवचनम्
सख्यौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
सप्तमी  द्विवचनम्
सख्योः
हर्योः
मत्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
द्वयोः
द्वयोः
द्वयोः
सप्तमी  बहुवचनम्
सखिषु
हरिषु
मतिषु
वारिषु
अनादिषु
ग्रामणिषु
कतिषु
त्रिषु
तिसृषु
त्रिषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
सखायौ
वारिणी
अनादिनी
ग्रामणिनी
प्रथमा  बहुवचनम्
सखायः
वारीणि
अनादीनि
ग्रामणीनि
त्रयः
त्रीणि
सम्बोधन  एकवचनम्
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
सम्बोधन  द्विवचनम्
सखायौ
वारिणी
अनादिनी
ग्रामणिनी
सम्बोधन  बहुवचनम्
सखायः
वारीणि
अनादीनि
ग्रामणीनि
द्वितीया  एकवचनम्
सखायम्
हरिम्
द्वितीया  द्विवचनम्
सखायौ
वारिणी
अनादिनी
ग्रामणिनी
द्वितीया  बहुवचनम्
सखीन्
हरीन्
वारीणि
अनादीनि
ग्रामणीनि
त्रीन्
त्रीणि
तृतीया  एकवचनम्
सख्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
तृतीया  द्विवचनम्
सखिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
तृतीया  बहुवचनम्
सखिभिः
हरिभिः
वारिभिः
अनादिभिः
ग्रामणिभिः
कतिभिः
त्रिभिः
तिसृभिः
त्रिभिः
चतुर्थी  एकवचनम्
सख्ये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
चतुर्थी  द्विवचनम्
सखिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
चतुर्थी  बहुवचनम्
सखिभ्यः
हरिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
त्रिभ्यः
पञ्चमी  एकवचनम्
सख्युः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
पञ्चमी  द्विवचनम्
सखिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
पञ्चमी  बहुवचनम्
सखिभ्यः
हरिभ्यः
मतिभ्यः
वारिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
त्रिभ्यः
षष्ठी  एकवचनम्
सख्युः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
षष्ठी  द्विवचनम्
सख्योः
हर्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
द्वयोः
द्वयोः
षष्ठी  बहुवचनम्
सखीनाम्
हरीणाम्
मतीनाम्
वारीणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
त्रयाणाम्
सप्तमी  एकवचनम्
सख्यौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
सप्तमी  द्विवचनम्
सख्योः
हर्योः
वारिणोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
द्वयोः
द्वयोः
सप्तमी  बहुवचनम्
सखिषु
हरिषु
वारिषु
अनादिषु
ग्रामणिषु
कतिषु
त्रिषु
त्रिषु