शाबरजम्बुकी - (स्त्री) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
शाबरजम्बुकी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
पपीः
प्रथमा  द्विवचनम्
शाबरजम्बुक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
प्रथमा  बहुवचनम्
शाबरजम्बुक्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
सम्बोधन  एकवचनम्
शाबरजम्बुकि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
पपीः
सम्बोधन  द्विवचनम्
शाबरजम्बुक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
सम्बोधन  बहुवचनम्
शाबरजम्बुक्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
द्वितीया  एकवचनम्
शाबरजम्बुकीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
पपीम्
द्वितीया  द्विवचनम्
शाबरजम्बुक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
द्वितीया  बहुवचनम्
शाबरजम्बुकीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
पपीन्
तृतीया  एकवचनम्
शाबरजम्बुक्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
पप्या
तृतीया  द्विवचनम्
शाबरजम्बुकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
तृतीया  बहुवचनम्
शाबरजम्बुकीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
पपीभिः
चतुर्थी  एकवचनम्
शाबरजम्बुक्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
पप्ये
चतुर्थी  द्विवचनम्
शाबरजम्बुकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
चतुर्थी  बहुवचनम्
शाबरजम्बुकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
पञ्चमी  एकवचनम्
शाबरजम्बुक्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
पञ्चमी  द्विवचनम्
शाबरजम्बुकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
पञ्चमी  बहुवचनम्
शाबरजम्बुकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
षष्ठी  एकवचनम्
शाबरजम्बुक्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
षष्ठी  द्विवचनम्
शाबरजम्बुक्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
षष्ठी  बहुवचनम्
शाबरजम्बुकीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
सप्तमी  एकवचनम्
शाबरजम्बुक्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
पपी
सप्तमी  द्विवचनम्
शाबरजम्बुक्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
सप्तमी  बहुवचनम्
शाबरजम्बुकीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
पपीषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
शाबरजम्बुक्यौ
लक्ष्म्यौ
नियौ
पप्यौ
प्रथमा  बहुवचनम्
शाबरजम्बुक्यः
लक्ष्म्यः
नियः
पप्यः
सम्बोधन  एकवचनम्
सम्बोधन  द्विवचनम्
शाबरजम्बुक्यौ
लक्ष्म्यौ
नियौ
पप्यौ
सम्बोधन  बहुवचनम्
शाबरजम्बुक्यः
लक्ष्म्यः
नियः
पप्यः
द्वितीया  एकवचनम्
शाबरजम्बुकीम्
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
द्वितीया  द्विवचनम्
शाबरजम्बुक्यौ
लक्ष्म्यौ
नियौ
पप्यौ
द्वितीया  बहुवचनम्
शाबरजम्बुकीः
नियः
पपीन्
तृतीया  एकवचनम्
शाबरजम्बुक्या
लक्ष्म्या
निया
पप्या
तृतीया  द्विवचनम्
शाबरजम्बुकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
तृतीया  बहुवचनम्
शाबरजम्बुकीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
पपीभिः
चतुर्थी  एकवचनम्
शाबरजम्बुक्यै
लक्ष्म्यै
निये
श्रियै / श्रिये
पप्ये
चतुर्थी  द्विवचनम्
शाबरजम्बुकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
चतुर्थी  बहुवचनम्
शाबरजम्बुकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
पञ्चमी  एकवचनम्
शाबरजम्बुक्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
पञ्चमी  द्विवचनम्
शाबरजम्बुकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
पञ्चमी  बहुवचनम्
शाबरजम्बुकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
षष्ठी  एकवचनम्
शाबरजम्बुक्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
षष्ठी  द्विवचनम्
शाबरजम्बुक्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
षष्ठी  बहुवचनम्
शाबरजम्बुकीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
सप्तमी  एकवचनम्
शाबरजम्बुक्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
सप्तमी  द्विवचनम्
शाबरजम्बुक्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
सप्तमी  बहुवचनम्
शाबरजम्बुकीषु
लक्ष्मीषु
नीषु
पपीषु