पुष्करसद् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
पुष्करसत् / पुष्करसद्
स्यः
त्वम्
अहम्
स्या
त्यत् / त्यद्
उपनिषत् / उपनिषद्
वित् / विद्
प्रथमा  द्विवचनम्
पुष्करसदौ
त्यौ
युवाम्
आवाम्
त्ये
त्ये
उपनिषदौ
विदी
प्रथमा  बहुवचनम्
पुष्करसदः
त्ये
यूयम्
वयम्
त्याः
त्यानि
उपनिषदः
विन्दि
सम्बोधन  एकवचनम्
पुष्करसत् / पुष्करसद्
उपनिषत् / उपनिषद्
वित् / विद्
सम्बोधन  द्विवचनम्
पुष्करसदौ
उपनिषदौ
विदी
सम्बोधन  बहुवचनम्
पुष्करसदः
उपनिषदः
विन्दि
द्वितीया  एकवचनम्
पुष्करसदम्
त्यम्
त्वाम् / त्वा
माम् / मा
त्याम्
त्यत् / त्यद्
उपनिषदम्
वित् / विद्
द्वितीया  द्विवचनम्
पुष्करसदौ
त्यौ
युवाम् / वाम्
आवाम् / नौ
त्ये
त्ये
उपनिषदौ
विदी
द्वितीया  बहुवचनम्
पुष्करसदः
त्यान्
युष्मान् / वः
अस्मान् / नः
त्याः
त्यानि
उपनिषदः
विन्दि
तृतीया  एकवचनम्
पुष्करसदा
त्येन
त्वया
मया
त्यया
त्येन
उपनिषदा
विदा
तृतीया  द्विवचनम्
पुष्करसद्भ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
विद्भ्याम्
तृतीया  बहुवचनम्
पुष्करसद्भिः
त्यैः
युष्माभिः
अस्माभिः
त्याभिः
त्यैः
उपनिषद्भिः
विद्भिः
चतुर्थी  एकवचनम्
पुष्करसदे
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्यै
त्यस्मै
उपनिषदे
विदे
चतुर्थी  द्विवचनम्
पुष्करसद्भ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
विद्भ्याम्
चतुर्थी  बहुवचनम्
पुष्करसद्भ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
विद्भ्यः
पञ्चमी  एकवचनम्
पुष्करसदः
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
उपनिषदः
विदः
पञ्चमी  द्विवचनम्
पुष्करसद्भ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
विद्भ्याम्
पञ्चमी  बहुवचनम्
पुष्करसद्भ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
विद्भ्यः
षष्ठी  एकवचनम्
पुष्करसदः
त्यस्य
तव / ते
मम / मे
त्यस्याः
त्यस्य
उपनिषदः
विदः
षष्ठी  द्विवचनम्
पुष्करसदोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
त्ययोः
त्ययोः
उपनिषदोः
विदोः
षष्ठी  बहुवचनम्
पुष्करसदाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
विदाम्
सप्तमी  एकवचनम्
पुष्करसदि
त्यस्मिन्
त्वयि
मयि
त्यस्याम्
त्यस्मिन्
उपनिषदि
विदि
सप्तमी  द्विवचनम्
पुष्करसदोः
त्ययोः
युवयोः
आवयोः
त्ययोः
त्ययोः
उपनिषदोः
विदोः
सप्तमी  बहुवचनम्
पुष्करसत्सु
त्येषु
युष्मासु
अस्मासु
त्यासु
त्येषु
उपनिषत्सु
वित्सु
प्रथमा  एकवचनम्
पुष्करसत् / पुष्करसद्
त्यत् / त्यद्
उपनिषत् / उपनिषद्
वित् / विद्
प्रथमा  द्विवचनम्
पुष्करसदौ
प्रथमा  बहुवचनम्
पुष्करसदः
विन्दि
सम्बोधन  एकवचनम्
पुष्करसत् / पुष्करसद्
उपनिषत् / उपनिषद्
वित् / विद्
सम्बोधन  द्विवचनम्
पुष्करसदौ
सम्बोधन  बहुवचनम्
पुष्करसदः
विन्दि
द्वितीया  एकवचनम्
पुष्करसदम्
त्वाम् / त्वा
माम् / मा
त्यत् / त्यद्
वित् / विद्
द्वितीया  द्विवचनम्
पुष्करसदौ
युवाम् / वाम्
आवाम् / नौ
द्वितीया  बहुवचनम्
पुष्करसदः
त्यान्
युष्मान् / वः
अस्मान् / नः
विन्दि
तृतीया  एकवचनम्
पुष्करसदा
तृतीया  द्विवचनम्
पुष्करसद्भ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
विद्भ्याम्
तृतीया  बहुवचनम्
पुष्करसद्भिः
युष्माभिः
अस्माभिः
उपनिषद्भिः
विद्भिः
चतुर्थी  एकवचनम्
पुष्करसदे
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्मै
चतुर्थी  द्विवचनम्
पुष्करसद्भ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
विद्भ्याम्
चतुर्थी  बहुवचनम्
पुष्करसद्भ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
विद्भ्यः
पञ्चमी  एकवचनम्
पुष्करसदः
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
पञ्चमी  द्विवचनम्
पुष्करसद्भ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
विद्भ्याम्
पञ्चमी  बहुवचनम्
पुष्करसद्भ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
विद्भ्यः
षष्ठी  एकवचनम्
पुष्करसदः
त्यस्य
त्यस्याः
षष्ठी  द्विवचनम्
पुष्करसदोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
षष्ठी  बहुवचनम्
पुष्करसदाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
विदाम्
सप्तमी  एकवचनम्
पुष्करसदि
त्यस्मिन्
त्यस्याम्
त्यस्मिन्
सप्तमी  द्विवचनम्
पुष्करसदोः
त्ययोः
सप्तमी  बहुवचनम्
पुष्करसत्सु
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
वित्सु