ग्रामणि - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
ग्रामणि
अनादि
हरिः
मतिः
वारि
प्रथमा  द्विवचनम्
ग्रामणिनी
अनादिनी
हरी
मती
वारिणी
द्वौ
द्वे
द्वे
प्रथमा  बहुवचनम्
ग्रामणीनि
अनादीनि
हरयः
मतयः
वारीणि
कति
त्रयः
तिस्रः
त्रीणि
सम्बोधन  एकवचनम्
ग्रामणे / ग्रामणि
अनादे / अनादि
हरे
मते
वारे / वारि
सम्बोधन  द्विवचनम्
ग्रामणिनी
अनादिनी
हरी
मती
वारिणी
सम्बोधन  बहुवचनम्
ग्रामणीनि
अनादीनि
हरयः
मतयः
वारीणि
द्वितीया  एकवचनम्
ग्रामणि
अनादि
हरिम्
मतिम्
वारि
द्वितीया  द्विवचनम्
ग्रामणिनी
अनादिनी
हरी
मती
वारिणी
द्वौ
द्वे
द्वे
द्वितीया  बहुवचनम्
ग्रामणीनि
अनादीनि
हरीन्
मतीः
वारीणि
कति
त्रीन्
तिस्रः
त्रीणि
तृतीया  एकवचनम्
ग्रामण्या / ग्रामणिना
अनादिना
हरिणा
मत्या
वारिणा
तृतीया  द्विवचनम्
ग्रामणिभ्याम्
अनादिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
तृतीया  बहुवचनम्
ग्रामणिभिः
अनादिभिः
हरिभिः
मतिभिः
वारिभिः
कतिभिः
त्रिभिः
तिसृभिः
त्रिभिः
चतुर्थी  एकवचनम्
ग्रामण्ये / ग्रामणिने
अनादये / अनादिने
हरये
मत्यै / मतये
वारिणे
चतुर्थी  द्विवचनम्
ग्रामणिभ्याम्
अनादिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
चतुर्थी  बहुवचनम्
ग्रामणिभ्यः
अनादिभ्यः
हरिभ्यः
मतिभ्यः
वारिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
त्रिभ्यः
पञ्चमी  एकवचनम्
ग्रामण्यः / ग्रामणिनः
अनादेः / अनादिनः
हरेः
मत्याः / मतेः
वारिणः
पञ्चमी  द्विवचनम्
ग्रामणिभ्याम्
अनादिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
पञ्चमी  बहुवचनम्
ग्रामणिभ्यः
अनादिभ्यः
हरिभ्यः
मतिभ्यः
वारिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
त्रिभ्यः
षष्ठी  एकवचनम्
ग्रामण्यः / ग्रामणिनः
अनादेः / अनादिनः
हरेः
मत्याः / मतेः
वारिणः
षष्ठी  द्विवचनम्
ग्रामण्योः / ग्रामणिनोः
अनाद्योः / अनादिनोः
हर्योः
मत्योः
वारिणोः
द्वयोः
द्वयोः
द्वयोः
षष्ठी  बहुवचनम्
ग्रामण्याम् / ग्रामणीनाम्
अनादीनाम्
हरीणाम्
मतीनाम्
वारीणाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
त्रयाणाम्
सप्तमी  एकवचनम्
ग्रामणी / ग्रामणिनि
अनादौ / अनादिनि
हरौ
मत्याम् / मतौ
वारिणि
सप्तमी  द्विवचनम्
ग्रामण्योः / ग्रामणिनोः
अनाद्योः / अनादिनोः
हर्योः
मत्योः
वारिणोः
द्वयोः
द्वयोः
द्वयोः
सप्तमी  बहुवचनम्
ग्रामणिषु
अनादिषु
हरिषु
मतिषु
वारिषु
कतिषु
त्रिषु
तिसृषु
त्रिषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
ग्रामणिनी
अनादिनी
वारिणी
प्रथमा  बहुवचनम्
ग्रामणीनि
अनादीनि
वारीणि
त्रयः
त्रीणि
सम्बोधन  एकवचनम्
ग्रामणे / ग्रामणि
अनादे / अनादि
वारे / वारि
सम्बोधन  द्विवचनम्
ग्रामणिनी
अनादिनी
वारिणी
सम्बोधन  बहुवचनम्
ग्रामणीनि
अनादीनि
वारीणि
द्वितीया  एकवचनम्
हरिम्
द्वितीया  द्विवचनम्
ग्रामणिनी
अनादिनी
वारिणी
द्वितीया  बहुवचनम्
ग्रामणीनि
अनादीनि
हरीन्
वारीणि
त्रीन्
त्रीणि
तृतीया  एकवचनम्
ग्रामण्या / ग्रामणिना
अनादिना
हरिणा
वारिणा
तृतीया  द्विवचनम्
ग्रामणिभ्याम्
अनादिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
तृतीया  बहुवचनम्
ग्रामणिभिः
अनादिभिः
हरिभिः
वारिभिः
कतिभिः
त्रिभिः
तिसृभिः
त्रिभिः
चतुर्थी  एकवचनम्
ग्रामण्ये / ग्रामणिने
अनादये / अनादिने
मत्यै / मतये
वारिणे
चतुर्थी  द्विवचनम्
ग्रामणिभ्याम्
अनादिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
चतुर्थी  बहुवचनम्
ग्रामणिभ्यः
अनादिभ्यः
हरिभ्यः
मतिभ्यः
वारिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
त्रिभ्यः
पञ्चमी  एकवचनम्
ग्रामण्यः / ग्रामणिनः
अनादेः / अनादिनः
मत्याः / मतेः
वारिणः
पञ्चमी  द्विवचनम्
ग्रामणिभ्याम्
अनादिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
पञ्चमी  बहुवचनम्
ग्रामणिभ्यः
अनादिभ्यः
हरिभ्यः
मतिभ्यः
वारिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
त्रिभ्यः
षष्ठी  एकवचनम्
ग्रामण्यः / ग्रामणिनः
अनादेः / अनादिनः
मत्याः / मतेः
वारिणः
षष्ठी  द्विवचनम्
ग्रामण्योः / ग्रामणिनोः
अनाद्योः / अनादिनोः
हर्योः
वारिणोः
द्वयोः
द्वयोः
षष्ठी  बहुवचनम्
ग्रामण्याम् / ग्रामणीनाम्
अनादीनाम्
हरीणाम्
मतीनाम्
वारीणाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
त्रयाणाम्
सप्तमी  एकवचनम्
ग्रामणी / ग्रामणिनि
अनादौ / अनादिनि
मत्याम् / मतौ
वारिणि
सप्तमी  द्विवचनम्
ग्रामण्योः / ग्रामणिनोः
अनाद्योः / अनादिनोः
हर्योः
वारिणोः
द्वयोः
द्वयोः
सप्तमी  बहुवचनम्
ग्रामणिषु
अनादिषु
हरिषु
वारिषु
कतिषु
त्रिषु
त्रिषु