कृष्णवत् - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
कृष्णवत् / कृष्णवद्
कृष्णवान्
धीमान्
भवान्
पठन्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
प्रथमा  द्विवचनम्
कृष्णवती
कृष्णवन्तौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
प्रथमा  बहुवचनम्
कृष्णवन्ति
कृष्णवन्तः
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
सम्बोधन  एकवचनम्
कृष्णवत् / कृष्णवद्
कृष्णवन्
धीमन्
भवन्
पठन्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
सम्बोधन  द्विवचनम्
कृष्णवती
कृष्णवन्तौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
सम्बोधन  बहुवचनम्
कृष्णवन्ति
कृष्णवन्तः
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
द्वितीया  एकवचनम्
कृष्णवत् / कृष्णवद्
कृष्णवन्तम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
सरितम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
द्वितीया  द्विवचनम्
कृष्णवती
कृष्णवन्तौ
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
द्वितीया  बहुवचनम्
कृष्णवन्ति
कृष्णवतः
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
सरितः
धीमन्ति
दत्तवन्ति
तृतीया  एकवचनम्
कृष्णवता
कृष्णवता
धीमता
भवता
पठता
ददता
त्रिंशता
दत्तवता
सरिता
धीमता
दत्तवता
तृतीया  द्विवचनम्
कृष्णवद्भ्याम्
कृष्णवद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
तृतीया  बहुवचनम्
कृष्णवद्भिः
कृष्णवद्भिः
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
चतुर्थी  एकवचनम्
कृष्णवते
कृष्णवते
धीमते
भवते
पठते
ददते
त्रिंशते
दत्तवते
सरिते
धीमते
दत्तवते
चतुर्थी  द्विवचनम्
कृष्णवद्भ्याम्
कृष्णवद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
चतुर्थी  बहुवचनम्
कृष्णवद्भ्यः
कृष्णवद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
पञ्चमी  एकवचनम्
कृष्णवतः
कृष्णवतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
पञ्चमी  द्विवचनम्
कृष्णवद्भ्याम्
कृष्णवद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
पञ्चमी  बहुवचनम्
कृष्णवद्भ्यः
कृष्णवद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
षष्ठी  एकवचनम्
कृष्णवतः
कृष्णवतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
षष्ठी  द्विवचनम्
कृष्णवतोः
कृष्णवतोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
षष्ठी  बहुवचनम्
कृष्णवताम्
कृष्णवताम्
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
सरिताम्
धीमताम्
दत्तवताम्
सप्तमी  एकवचनम्
कृष्णवति
कृष्णवति
धीमति
भवति
पठति
ददति
त्रिंशति
दत्तवति
सरिति
धीमति
दत्तवति
सप्तमी  द्विवचनम्
कृष्णवतोः
कृष्णवतोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
सप्तमी  बहुवचनम्
कृष्णवत्सु
कृष्णवत्सु
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
सरित्सु
धीमत्सु
दत्तवत्सु
प्रथमा  एकवचनम्
कृष्णवत् / कृष्णवद्
कृष्णवान्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
प्रथमा  द्विवचनम्
कृष्णवन्तौ
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
प्रथमा  बहुवचनम्
कृष्णवन्ति
कृष्णवन्तः
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
सम्बोधन  एकवचनम्
कृष्णवत् / कृष्णवद्
कृष्णवन्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
सम्बोधन  द्विवचनम्
कृष्णवन्तौ
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
सम्बोधन  बहुवचनम्
कृष्णवन्ति
कृष्णवन्तः
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
द्वितीया  एकवचनम्
कृष्णवत् / कृष्णवद्
कृष्णवन्तम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
द्वितीया  द्विवचनम्
कृष्णवन्तौ
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
द्वितीया  बहुवचनम्
कृष्णवन्ति
कृष्णवतः
दत्तवतः
धीमन्ति
दत्तवन्ति
तृतीया  एकवचनम्
कृष्णवता
त्रिंशता
दत्तवता
तृतीया  द्विवचनम्
कृष्णवद्भ्याम्
कृष्णवद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
तृतीया  बहुवचनम्
कृष्णवद्भिः
कृष्णवद्भिः
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
चतुर्थी  एकवचनम्
कृष्णवते
त्रिंशते
दत्तवते
चतुर्थी  द्विवचनम्
कृष्णवद्भ्याम्
कृष्णवद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
चतुर्थी  बहुवचनम्
कृष्णवद्भ्यः
कृष्णवद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
पञ्चमी  एकवचनम्
कृष्णवतः
त्रिंशतः
दत्तवतः
पञ्चमी  द्विवचनम्
कृष्णवद्भ्याम्
कृष्णवद्भ्याम्
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
पञ्चमी  बहुवचनम्
कृष्णवद्भ्यः
कृष्णवद्भ्यः
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
षष्ठी  एकवचनम्
कृष्णवतः
त्रिंशतः
दत्तवतः
षष्ठी  द्विवचनम्
कृष्णवतोः
कृष्णवतोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
षष्ठी  बहुवचनम्
कृष्णवताम्
कृष्णवताम्
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
सप्तमी  एकवचनम्
कृष्णवति
त्रिंशति
दत्तवति
सप्तमी  द्विवचनम्
कृष्णवतोः
कृष्णवतोः
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
सप्तमी  बहुवचनम्
कृष्णवत्सु
कृष्णवत्सु
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु