कृदन्तरूपाणि - हि - हि गतौ वृद्धौ च - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हयनम्
अनीयर्
हयनीयः - हयनीया
ण्वुल्
हायकः - हायिका
तुमुँन्
हेतुम्
तव्य
हेतव्यः - हेतव्या
तृच्
हेता - हेत्री
क्त्वा
हित्वा
क्तवतुँ
हितवान् - हितवती
क्त
हितः - हिता
शतृँ
हिन्वन् - हिन्वती
यत्
हेयः - हेया
अच्
हयः - हया
क्तिन्
हेतिः


सनादि प्रत्ययाः

उपसर्गाः