कृदन्तरूपाणि - स्वर्त् - स्वर्तँ गत्याम् इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्वर्तनम्
अनीयर्
स्वर्तनीयः - स्वर्तनीया
ण्वुल्
स्वर्तकः - स्वर्तिका
तुमुँन्
स्वर्तयितुम्
तव्य
स्वर्तयितव्यः - स्वर्तयितव्या
तृच्
स्वर्तयिता - स्वर्तयित्री
क्त्वा
स्वर्तयित्वा
क्तवतुँ
स्वर्तितवान् - स्वर्तितवती
क्त
स्वर्तितः - स्वर्तिता
शतृँ
स्वर्तयन् - स्वर्तयन्ती
शानच्
स्वर्तयमानः - स्वर्तयमाना
यत्
स्वर्त्यः - स्वर्त्या
अच्
स्वर्तः - स्वर्ता
युच्
स्वर्तना


सनादि प्रत्ययाः

उपसर्गाः