कृदन्तरूपाणि - स्वप् + णिच्+सन् - ञिष्वपँ शये - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुष्वापयिषणम्
अनीयर्
सुष्वापयिषणीयः - सुष्वापयिषणीया
ण्वुल्
सुष्वापयिषकः - सुष्वापयिषिका
तुमुँन्
सुष्वापयिषितुम्
तव्य
सुष्वापयिषितव्यः - सुष्वापयिषितव्या
तृच्
सुष्वापयिषिता - सुष्वापयिषित्री
क्त्वा
सुष्वापयिषित्वा
क्तवतुँ
सुष्वापयिषितवान् - सुष्वापयिषितवती
क्त
सुष्वापयिषितः - सुष्वापयिषिता
शतृँ
सुष्वापयिषन् - सुष्वापयिषन्ती
शानच्
सुष्वापयिषमाणः - सुष्वापयिषमाणा
यत्
सुष्वापयिष्यः - सुष्वापयिष्या
अच्
सुष्वापयिषः - सुष्वापयिषा
घञ्
सुष्वापयिषः
सुष्वापयिषा


सनादि प्रत्ययाः

उपसर्गाः