कृदन्तरूपाणि - स्रै - स्रै पाके इति केषुचित्पाठः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्राणम्
अनीयर्
स्राणीयः - स्राणीया
ण्वुल्
स्रायकः - स्रायिका
तुमुँन्
स्रातुम्
तव्य
स्रातव्यः - स्रातव्या
तृच्
स्राता - स्रात्री
क्त्वा
स्रात्वा
क्तवतुँ
स्राणवान् - स्राणवती
क्त
स्राणः - स्राणा
शतृँ
स्रायन् - स्रायन्ती
यत्
स्रेयः - स्रेया
घञ्
स्रायः
स्रायः - स्राया
क्तिन्
स्रातिः


सनादि प्रत्ययाः

उपसर्गाः