कृदन्तरूपाणि - स्फुण्ट् - स्फुटिँ विशरणे इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्फुण्टनम्
अनीयर्
स्फुण्टनीयः - स्फुण्टनीया
ण्वुल्
स्फुण्टकः - स्फुण्टिका
तुमुँन्
स्फुण्टितुम्
तव्य
स्फुण्टितव्यः - स्फुण्टितव्या
तृच्
स्फुण्टिता - स्फुण्टित्री
क्त्वा
स्फुण्टित्वा
क्तवतुँ
स्फुण्टितवान् - स्फुण्टितवती
क्त
स्फुण्टितः - स्फुण्टिता
शतृँ
स्फुण्टन् - स्फुण्टन्ती
ण्यत्
स्फुण्ट्यः - स्फुण्ट्या
घञ्
स्फुण्टः
स्फुण्टः - स्फुण्टा
स्फुण्टा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः