कृदन्तरूपाणि - स्फुट् - स्फुटँ विकसने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्फोटनम्
अनीयर्
स्फोटनीयः - स्फोटनीया
ण्वुल्
स्फोटकः - स्फोटिका
तुमुँन्
स्फोटितुम्
तव्य
स्फोटितव्यः - स्फोटितव्या
तृच्
स्फोटिता - स्फोटित्री
क्त्वा
स्फुटित्वा / स्फोटित्वा
क्तवतुँ
स्फोटितवान् / स्फुटितवान् - स्फोटितवती / स्फुटितवती
क्त
स्फोटितः / स्फुटितः - स्फोटिता / स्फुटिता
शानच्
स्फोटमानः - स्फोटमाना
ण्यत्
स्फोट्यः - स्फोट्या
घञ्
स्फोटः
स्फुटः - स्फुटा
क्तिन्
स्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः