कृदन्तरूपाणि - स्फुट् - स्फुटँ भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्फोटनम्
अनीयर्
स्फोटनीयः - स्फोटनीया
ण्वुल्
स्फोटकः - स्फोटिका
तुमुँन्
स्फोटयितुम्
तव्य
स्फोटयितव्यः - स्फोटयितव्या
तृच्
स्फोटयिता - स्फोटयित्री
क्त्वा
स्फोटयित्वा
क्तवतुँ
स्फोटितवान् - स्फोटितवती
क्त
स्फोटितः - स्फोटिता
शतृँ
स्फोटयन् - स्फोटयन्ती
शानच्
स्फोटयमानः - स्फोटयमाना
यत्
स्फोट्यः - स्फोट्या
अच्
स्फोटः - स्फोटा
युच्
स्फोटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः