कृदन्तरूपाणि - स्फिट्ट् - स्फिट्टँ हिंसायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्फिट्टनम्
अनीयर्
स्फिट्टनीयः - स्फिट्टनीया
ण्वुल्
स्फिट्टकः - स्फिट्टिका
तुमुँन्
स्फिट्टयितुम्
तव्य
स्फिट्टयितव्यः - स्फिट्टयितव्या
तृच्
स्फिट्टयिता - स्फिट्टयित्री
क्त्वा
स्फिट्टयित्वा
क्तवतुँ
स्फिट्टितवान् - स्फिट्टितवती
क्त
स्फिट्टितः - स्फिट्टिता
शतृँ
स्फिट्टयन् - स्फिट्टयन्ती
शानच्
स्फिट्टयमानः - स्फिट्टयमाना
यत्
स्फिट्ट्यः - स्फिट्ट्या
अच्
स्फिट्टः - स्फिट्टा
युच्
स्फिट्टना


सनादि प्रत्ययाः

उपसर्गाः