कृदन्तरूपाणि - स्ना - ष्णा शौचे मित् अनुपसर्गाद्वा १९४६ - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्नानम्
अनीयर्
स्नानीयः - स्नानीया
ण्वुल्
स्नायकः - स्नायिका
तुमुँन्
स्नातुम्
तव्य
स्नातव्यः - स्नातव्या
तृच्
स्नाता - स्नात्री
क्त्वा
स्नात्वा
क्तवतुँ
स्नातवान् - स्नातवती
क्त
स्नातः - स्नाता
शतृँ
स्नान् - स्नान्ती / स्नाती
यत्
स्नेयः - स्नेया
घञ्
स्नायः
स्नायः - स्नाया
क्तिन्
स्नातिः


सनादि प्रत्ययाः

उपसर्गाः