कृदन्तरूपाणि - स्त्यै + यङ्लुक् + णिच् - ष्ट्यै शब्दसङ्घातयोः - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तास्त्यापनम्
अनीयर्
तास्त्यापनीयः - तास्त्यापनीया
ण्वुल्
तास्त्यापकः - तास्त्यापिका
तुमुँन्
तास्त्यापयितुम्
तव्य
तास्त्यापयितव्यः - तास्त्यापयितव्या
तृच्
तास्त्यापयिता - तास्त्यापयित्री
क्त्वा
तास्त्यापयित्वा
क्तवतुँ
तास्त्यापितवान् - तास्त्यापितवती
क्त
तास्त्यापितः - तास्त्यापिता
शतृँ
तास्त्यापयन् - तास्त्यापयन्ती
शानच्
तास्त्यापयमानः - तास्त्यापयमाना
यत्
तास्त्याप्यः - तास्त्याप्या
अच्
तास्त्यापः - तास्त्यापा
तास्त्यापा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः