कृदन्तरूपाणि - स्कुम्भ् - स्कुम्भुँ रोधन इत्येके धारण इत्यन्ये - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्कुम्भनम्
अनीयर्
स्कुम्भनीयः - स्कुम्भनीया
ण्वुल्
स्कुम्भकः - स्कुम्भिका
तुमुँन्
स्कुम्ब्धुम्
तव्य
स्कुम्ब्धव्यः - स्कुम्ब्धव्या
तृच्
स्कुम्ब्धा - स्कुम्ब्ध्री
क्त्वा
स्कुम्भित्वा / स्कुब्ध्वा
क्तवतुँ
स्कुब्धवान् - स्कुब्धवती
क्त
स्कुब्धः - स्कुब्धा
शतृँ
स्कुभ्नुवन् / स्कुभ्नन् - स्कुभ्नुवती / स्कुभ्नती
शानच्
स्कुभ्नुवानः / स्कुभ्नानः - स्कुभ्नुवाना / स्कुभ्नाना
ण्यत्
स्कुम्भ्यः - स्कुम्भ्या
अच्
स्कुम्भः - स्कुम्भा
घञ्
स्कुम्भः
क्तिन्
स्कुब्धिः
स्कुम्भा


सनादि प्रत्ययाः

उपसर्गाः