कृदन्तरूपाणि - सेक् + णिच् - सेकृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सेकनम्
अनीयर्
सेकनीयः - सेकनीया
ण्वुल्
सेककः - सेकिका
तुमुँन्
सेकयितुम्
तव्य
सेकयितव्यः - सेकयितव्या
तृच्
सेकयिता - सेकयित्री
क्त्वा
सेकयित्वा
क्तवतुँ
सेकितवान् - सेकितवती
क्त
सेकितः - सेकिता
शतृँ
सेकयन् - सेकयन्ती
शानच्
सेकयमानः - सेकयमाना
यत्
सेक्यः - सेक्या
अच्
सेकः - सेका
युच्
सेकना


सनादि प्रत्ययाः

उपसर्गाः