कृदन्तरूपाणि - सु + श्लाख् - श्लाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्लाखनम्
अनीयर्
सुश्लाखनीयः - सुश्लाखनीया
ण्वुल्
सुश्लाखकः - सुश्लाखिका
तुमुँन्
सुश्लाखितुम्
तव्य
सुश्लाखितव्यः - सुश्लाखितव्या
तृच्
सुश्लाखिता - सुश्लाखित्री
ल्यप्
सुश्लाख्य
क्तवतुँ
सुश्लाखितवान् - सुश्लाखितवती
क्त
सुश्लाखितः - सुश्लाखिता
शतृँ
सुश्लाखन् - सुश्लाखन्ती
ण्यत्
सुश्लाख्यः - सुश्लाख्या
अच्
सुश्लाखः - सुश्लाखा
घञ्
सुश्लाखः
सुश्लाखा


सनादि प्रत्ययाः

उपसर्गाः