कृदन्तरूपाणि - सु + श्लङ्ग् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्लङ्गनम्
अनीयर्
सुश्लङ्गनीयः - सुश्लङ्गनीया
ण्वुल्
सुश्लङ्गकः - सुश्लङ्गिका
तुमुँन्
सुश्लङ्गितुम्
तव्य
सुश्लङ्गितव्यः - सुश्लङ्गितव्या
तृच्
सुश्लङ्गिता - सुश्लङ्गित्री
ल्यप्
सुश्लङ्ग्य
क्तवतुँ
सुश्लङ्गितवान् - सुश्लङ्गितवती
क्त
सुश्लङ्गितः - सुश्लङ्गिता
शतृँ
सुश्लङ्गन् - सुश्लङ्गन्ती
ण्यत्
सुश्लङ्ग्यः - सुश्लङ्ग्या
अच्
सुश्लङ्गः - सुश्लङ्गा
घञ्
सुश्लङ्गः
सुश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः