कृदन्तरूपाणि - सु + वङ्घ् - वघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवङ्घनम्
अनीयर्
सुवङ्घनीयः - सुवङ्घनीया
ण्वुल्
सुवङ्घकः - सुवङ्घिका
तुमुँन्
सुवङ्घितुम्
तव्य
सुवङ्घितव्यः - सुवङ्घितव्या
तृच्
सुवङ्घिता - सुवङ्घित्री
ल्यप्
सुवङ्घ्य
क्तवतुँ
सुवङ्घितवान् - सुवङ्घितवती
क्त
सुवङ्घितः - सुवङ्घिता
शानच्
सुवङ्घमानः - सुवङ्घमाना
ण्यत्
सुवङ्घ्यः - सुवङ्घ्या
अच्
सुवङ्घः - सुवङ्घा
घञ्
सुवङ्घः
सुवङ्घा


सनादि प्रत्ययाः

उपसर्गाः