कृदन्तरूपाणि - सु + वङ्क् + णिच् + सन् + णिच् - वकिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुविवङ्कयिषणम्
अनीयर्
सुविवङ्कयिषणीयः - सुविवङ्कयिषणीया
ण्वुल्
सुविवङ्कयिषकः - सुविवङ्कयिषिका
तुमुँन्
सुविवङ्कयिषयितुम्
तव्य
सुविवङ्कयिषयितव्यः - सुविवङ्कयिषयितव्या
तृच्
सुविवङ्कयिषयिता - सुविवङ्कयिषयित्री
ल्यप्
सुविवङ्कयिषय्य
क्तवतुँ
सुविवङ्कयिषितवान् - सुविवङ्कयिषितवती
क्त
सुविवङ्कयिषितः - सुविवङ्कयिषिता
शतृँ
सुविवङ्कयिषयन् - सुविवङ्कयिषयन्ती
शानच्
सुविवङ्कयिषयमाणः - सुविवङ्कयिषयमाणा
यत्
सुविवङ्कयिष्यः - सुविवङ्कयिष्या
अच्
सुविवङ्कयिषः - सुविवङ्कयिषा
सुविवङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः