कृदन्तरूपाणि - सु + लङ्ख् + यङ्लुक् + णिच् + सन् + णिच् - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलालङ्खयिषणम्
अनीयर्
सुलालङ्खयिषणीयः - सुलालङ्खयिषणीया
ण्वुल्
सुलालङ्खयिषकः - सुलालङ्खयिषिका
तुमुँन्
सुलालङ्खयिषयितुम्
तव्य
सुलालङ्खयिषयितव्यः - सुलालङ्खयिषयितव्या
तृच्
सुलालङ्खयिषयिता - सुलालङ्खयिषयित्री
ल्यप्
सुलालङ्खयिषय्य
क्तवतुँ
सुलालङ्खयिषितवान् - सुलालङ्खयिषितवती
क्त
सुलालङ्खयिषितः - सुलालङ्खयिषिता
शतृँ
सुलालङ्खयिषयन् - सुलालङ्खयिषयन्ती
शानच्
सुलालङ्खयिषयमाणः - सुलालङ्खयिषयमाणा
यत्
सुलालङ्खयिष्यः - सुलालङ्खयिष्या
अच्
सुलालङ्खयिषः - सुलालङ्खयिषा
घञ्
सुलालङ्खयिषः
सुलालङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः