कृदन्तरूपाणि - सु + रद् - रदँ विलेखने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुरदनम्
अनीयर्
सुरदनीयः - सुरदनीया
ण्वुल्
सुरादकः - सुरादिका
तुमुँन्
सुरदितुम्
तव्य
सुरदितव्यः - सुरदितव्या
तृच्
सुरदिता - सुरदित्री
ल्यप्
सुरद्य
क्तवतुँ
सुरदितवान् - सुरदितवती
क्त
सुरदितः - सुरदिता
शतृँ
सुरदन् - सुरदन्ती
ण्यत्
सुराद्यः - सुराद्या
अच्
सुरदः - सुरदा
घञ्
सुरादः
क्तिन्
सुरत्तिः


सनादि प्रत्ययाः

उपसर्गाः