कृदन्तरूपाणि - सु + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुफक्कनम्
अनीयर्
सुफक्कनीयः - सुफक्कनीया
ण्वुल्
सुफक्ककः - सुफक्किका
तुमुँन्
सुफक्कितुम्
तव्य
सुफक्कितव्यः - सुफक्कितव्या
तृच्
सुफक्किता - सुफक्कित्री
ल्यप्
सुफक्क्य
क्तवतुँ
सुफक्कितवान् - सुफक्कितवती
क्त
सुफक्कितः - सुफक्किता
शतृँ
सुफक्कन् - सुफक्कन्ती
ण्यत्
सुफक्क्यः - सुफक्क्या
अच्
सुफक्कः - सुफक्का
घञ्
सुफक्कः
सुफक्का


सनादि प्रत्ययाः

उपसर्गाः