कृदन्तरूपाणि - सु + त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुत्वङ्गनम्
अनीयर्
सुत्वङ्गनीयः - सुत्वङ्गनीया
ण्वुल्
सुत्वङ्गकः - सुत्वङ्गिका
तुमुँन्
सुत्वङ्गितुम्
तव्य
सुत्वङ्गितव्यः - सुत्वङ्गितव्या
तृच्
सुत्वङ्गिता - सुत्वङ्गित्री
ल्यप्
सुत्वङ्ग्य
क्तवतुँ
सुत्वङ्गितवान् - सुत्वङ्गितवती
क्त
सुत्वङ्गितः - सुत्वङ्गिता
शतृँ
सुत्वङ्गन् - सुत्वङ्गन्ती
ण्यत्
सुत्वङ्ग्यः - सुत्वङ्ग्या
अच्
सुत्वङ्गः - सुत्वङ्गा
घञ्
सुत्वङ्गः
सुत्वङ्गा


सनादि प्रत्ययाः

उपसर्गाः