कृदन्तरूपाणि - सु + क्लिन्द् + यङ्लुक् + सन् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचेक्लिन्दिषणम्
अनीयर्
सुचेक्लिन्दिषणीयः - सुचेक्लिन्दिषणीया
ण्वुल्
सुचेक्लिन्दिषकः - सुचेक्लिन्दिषिका
तुमुँन्
सुचेक्लिन्दिषितुम्
तव्य
सुचेक्लिन्दिषितव्यः - सुचेक्लिन्दिषितव्या
तृच्
सुचेक्लिन्दिषिता - सुचेक्लिन्दिषित्री
ल्यप्
सुचेक्लिन्दिष्य
क्तवतुँ
सुचेक्लिन्दिषितवान् - सुचेक्लिन्दिषितवती
क्त
सुचेक्लिन्दिषितः - सुचेक्लिन्दिषिता
शतृँ
सुचेक्लिन्दिषन् - सुचेक्लिन्दिषन्ती
यत्
सुचेक्लिन्दिष्यः - सुचेक्लिन्दिष्या
अच्
सुचेक्लिन्दिषः - सुचेक्लिन्दिषा
घञ्
सुचेक्लिन्दिषः
सुचेक्लिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः