कृदन्तरूपाणि - सु + कुक् - कुकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकोकनम्
अनीयर्
सुकोकनीयः - सुकोकनीया
ण्वुल्
सुकोककः - सुकोकिका
तुमुँन्
सुकोकितुम्
तव्य
सुकोकितव्यः - सुकोकितव्या
तृच्
सुकोकिता - सुकोकित्री
ल्यप्
सुकुक्य
क्तवतुँ
सुकोकितवान् / सुकुकितवान् - सुकोकितवती / सुकुकितवती
क्त
सुकोकितः / सुकुकितः - सुकोकिता / सुकुकिता
शानच्
सुकोकमानः - सुकोकमाना
ण्यत्
सुकोक्यः - सुकोक्या
घञ्
सुकोकः
सुकुकः - सुकुका
क्तिन्
सुकुक्तिः


सनादि प्रत्ययाः

उपसर्गाः