कृदन्तरूपाणि - सीक् + सन् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिसीकिषणम्
अनीयर्
सिसीकिषणीयः - सिसीकिषणीया
ण्वुल्
सिसीकिषकः - सिसीकिषिका
तुमुँन्
सिसीकिषितुम्
तव्य
सिसीकिषितव्यः - सिसीकिषितव्या
तृच्
सिसीकिषिता - सिसीकिषित्री
क्त्वा
सिसीकिषित्वा
क्तवतुँ
सिसीकिषितवान् - सिसीकिषितवती
क्त
सिसीकिषितः - सिसीकिषिता
शानच्
सिसीकिषमाणः - सिसीकिषमाणा
यत्
सिसीकिष्यः - सिसीकिष्या
अच्
सिसीकिषः - सिसीकिषा
घञ्
सिसीकिषः
सिसीकिषा


सनादि प्रत्ययाः

उपसर्गाः